________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८६
तिथितत्त्वम् ।
इति पाठ: व्याख्यातञ्च रचर्चे मूलानक्षत्रे वारिभे पूर्वाषाढ़ानक्षत्रे इति सोपवासः प्रारब्धोपवासः । उक्तवचनेऽष्टम्यां पशुघातश्रुते: “अष्टम्यां रुधिरैमांसैर्महामांसैः सुगन्धिभिः । पूजयेद्दहुजातीयैर्बलिभिर्भोजमः शिवाम् ॥ इति कालिकापुराणाच्च ! " अष्टम्यां बलिदानेन पुत्रनाशो भवेत् ध्रुवम्” इति देवीपुराणौयम् । सन्धिपूजाबलिदानपरम् । तत्पूजाया उभयतिथिकर्त्तव्यत्वेन तद्दलिदानस्य नवम्यां सावकाशत्वात् ।
66
तत्पूजा विधायकन्तु कालिकापुराणवचनान्तरम् । "अष्टमौनवमौसन्धौ टतौया खलु कथ्यते । तत्र पूज्या त्वहं पुत्र योगिनोगणसंयुता” ॥ ज्योतिषे " अष्टम्यां सन्धियोगे सकलपरिजनैः पूजयेत् सत्वभावैः” कामरूपौयनिबन्धे स्मृतिसागरे च । “अष्टम्याः शेषदण्डश्व नवम्याः पूर्व एव च । अव या क्रियते पूजा विज्ञ या सा महाफला” ॥ मत्स्य सूक्तेऽपि "अष्टमौनवसौयोगो रात्रिभागे विशिष्यते । श्रर्द्धरात्रं दशगुणं सन्ध्यायां त्रिगुणं भवेत् " ॥ श्रखिनाधिकारे । “ श्रष्टमौनवमोयुक्ता नवमो चाष्टमौयुता । श्रर्द्धनारीश्वरप्राया उमामाहेश्वरौ तिथिः” ॥ इति विष्णुधर्मोत्तरौयमप्येतद्दिषयं न तु महानवमीपूजापरम् । तस्या अष्टम्युपवासपर दिनविधानेन सप्तमौवद्युग्मानादरात् ॥ तथा विष्णुधर्मोत्तरे । “भद्रकाली पटे कृत्वा तत्र संपूयेद्विज । आश्विन शुक्लपक्षस्य चाष्टम्यां प्रयतस्ततः” ॥ इत्याद्यभिधाय । “उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्” । तत्र तदर्थ कल्पितगृहे । पट इति पूजाधारोपलक्षणम् । कृत्यतत्त्वार्णवे राजमार्त्तण्डः । " मूलेन प्रतिपूजयेद्भगवतीं चण्डों प्रचण्डाकृतिञ्चाष्टम्यामुपवास संयतधिया भक्त्या समाराध्य च । नानापाशुक मज्जमांसरुधिरैः कृत्वा नवम्यां बलि नक्षत्रं श्रवणं तिथिञ्च दशमीं संप्राप्य संप्रेषयेत्” ॥ धियेत्यत्व तयेति कात्यायनीयः पाठः । दुर्गाभक्तितरङ्गियाम् । “मूलं प्राप्य प्रथमचरणेऽभ्यर्चनं चण्डि कायाः सत्वाष्टम्यामशनरहित त्यक्तनिद्रश्व पूजाम् । काले पशुबलिविधिः स्नानदानं नवम्यां निर्मात्यञ्च श्रवणदशमीं ह्यात्मकर्चेषु जह्यात् " ॥ नन्दिकेश्वर पुराणे । "भग
प्रात:
For Private And Personal Use Only