________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
वत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः । तिथावुदयगामिन्यां सर्वास्ताः कारयेहधः” ॥ तथा चक्रनारायण्यां क्रियायोगोपसंवादे च । “शरत्काले महापूजा क्रियते या च वार्षिको । सा कार्योदयगामिन्यां न तत्र तिथियुग्मता" ॥ एतद्दचनं दुर्गाभक्तिप्रकाशे पुराणौयमिति कृत्वा लिखितम्। अनोदयकालौनघटिकामावतिथ्यादौ सम्यक् पूजनासामर्थ्य कालिकापुराणम् । “सम्यक्कल्पोदितां पूजां यदि कत्तुं न शक्यते । उपचारांस्तथा दातुं पञ्चैतान् वितरेत्तदा ॥ गन्धपुष्पञ्च धपञ्च दोपं नेवेद्यमेव च। अभावे पुष्यतोयाभ्यां तदभावे तु भक्तितः। संक्षेपपूजा कथिता तथा वस्त्रादिकं पुनः” । नवम्यां बलेरावश्यकत्वात् बलिर्दातव्यः। दाक्षिणात्यकालनिर्णयतभविष्योत्तरीयम् ॥ अष्टमौनवमौ पूजा दिनभेदाय प्रातःप्रातरिति वोप्साश्रुतेः। यथा “प्रातरावाहये। वीं प्रातरेव प्रवेशयत् । प्रातःप्रातच संपूज्य प्रातरेव विसर्जयेत्” ॥ एतानि सप्तम्यादिकल्प विधायकानि। अत्र प्रातःपदं पूर्वाल परम् । *पूवाहे नवपत्रिका शुभकरौ” इत्यादि प्रागुक्त कवाक्यत्वात् प्रतएव व्यासः । “वेदार्थो यः स्वयं ज्ञातस्तत्राज्ञानं भवेद् यदि । ऋषिभिनिश्चिते तत्र का शङ्का स्थान्मनीषिणाम् ॥ तिथिवृद्धिक्षयादेव क्वचिन्न तथा यथा भविष्ये । “व्रतौ प्रपूजयेह वीं सप्तम्यादिदिनत्रये। हास्यां चतुरहोभिर्वा ह्रासद्धिवशात्तिथेः” । न चास्य अष्टाहे विसृजेच्छकं तदईन तु पार्वतीम्। न्यनाधिकं न कर्त्तव्यं राज्ञो राष्ट्रधनक्षयात्” ॥ इति लिङ्गपुराणो येन विरोध इति वाच्यम्। पूर्ववचने पूजयेदित्यु त त्वात् पूजानुरोधेन न्यूनाधिकदिनावस्थितिप्रतिपादनात् परवचनस्य तु विसृजेदित्यु तत्वात् विसर्जन एव वाहपूजने कृतेऽपि नवमीयुत दशम्यां श्रवणानुरोधेन न्यूनत्वप्रसतो यत्र वा नवमौष्टिदण्डात्मिका तत्परदिने च नवमौ तत्परदिने एकादश्यां दशमौ तत्रोदयानुरोधादधिकत्वासतौ च निषेधकत्वात् न तु सप्तम्याः षष्टिदण्डात्मिकायाः परदिने वृद्धावपि पूर्वदिने निषेधकत्वम्। “आदित्योदय वेलाया आरभ्य षष्टि नाड़िकाः । तिथिस्तु साहि शुद्धा स्यात् सार्वतिथ्यो ह्ययं विधिः” ॥ इति
For Private And Personal Use Only