________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
काल माधवीयतनारदीयात् । सा हि शुद्धा सेव शुद्धा नान्चेत्यर्थः । “अकाण्यं तिथिमलम्" इत्य कलास। अतएव नक्षत्रानुरोधाऽपि नास्ति तस्य गुणफल वन प्रधानानुयायित्वात्। ततश्च सप्तमीपूजाइनाहाष्टम्यादिकल्यपि षष्टिदण्डात्मिकायामेव न तु पर्गदवसीय खगडतिथौ किन्तु पूर्वोक्तसन्ध्यनुरोधानिशादाविव खण्डतिथावपि सन्धिपूजेति। एवञ्च यस्मिन् दिने महाष्टमीपूजा तस्मिन् दिन एव उपवासः। न तु सन्धिपूजादिने अष्टमौलेनोपवासविधः पूर्वमुक्तत्वात् अत्रैव पुत्रवतो ग्रहस्थस्य निषेधः यथा कालिकापुगणम् । “उपवासं महाष्टम्यां पुत्रवान समाचरेत्” । अथेदं पूजाडोपवासातिरिक्त परम् अन्वथा प्रधान स्यानिर्वाहापत्तेः इति केचित् तच्चिन्त्य “यथा तथैव पूतात्मा व्रतो देवों प्रपूजयेत्” इत्यत्तरार्द्धन पुत्रवत एव उपवामतर हविष्यादिना पूतात्मनः पूजाविधानात् । तथा च मस्त्य मुक्त । “अथवाखयुज शुक्लपक्षमासाद्य नन्दिकाम्। समारभ्य ततो दुर्गा इविष्याशौ जितेन्द्रियः ॥ इति नन्दिकां षष्ठी जितेन्द्रियो निवृत्तमैथनादिः । अत्र पुत्रवत: पूजाङ्गमहाष्टमौनिमित्तकोयवासनिषेधान्नाष्टमीमात्र निमित्त कोपवासनिषेधः इति संवत्सराद्याचरणमपि साधु मंगते। एवञ्च पूर्णाष्टम्यामष्टमीपूजा तत् परदिने अष्टमौनवम्योः सन्धिपूजा तत्परदिने महानवमीपूजा प्रागुत नन्दिकेश्वरपुरा गाायु तादयगामितिथ्यनुगेधात् तत्परदिन दशम्यां विसर्जनं पूजानुरोधेनाधिक दिनलाभात्।
महानवमौ पूजाकल्पमाह भविष्यपुराणम्। “लब्धाभिषेका वग्दा शुक्ल चाश्वयुजस्य च। तस्मात्मा तत्रसंपूज्या नवम्याचण्डि का बधैः” ॥ केवलाष्टमी केवलनवमौकल्पावाह कालिका पुरागाम् । “यस्त्व कस्यामथाष्टम्यां नवम्यां वाष्ट साधकः । पूजयेदरदा देवी सर्वकामफलप्रदाम् ॥ इति सर्वत्र घटि काव्यापिनो तिथियाया। व्रतोपवामनानादो घटिकैका यदा भवेत्। तामेव तिथिमाश्रित्य कुर्यात् कर्माण्य तन्द्रितः" इति व्यासालनयम श्रुतेः। एवञ्च
For Private And Personal Use Only