________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
धटिकोनदशम्यामपराजितापूजानईत्वात् तत् पजनं पूर्वदिने । अतएव तत्परमविदम्। “आखिने शुक्लपक्षस्य दशम्यां पूजयेत् तथा। एकादश्यां न कुर्वीत पूजनचापराजितम् ॥ इति शिवरहस्योक्तौ कादशौयुक्तादशमीनिषेधकवचनम्। ततश्च तत् पूर्वकस्य देवौविसर्जनमपि तदैव तदन्तापकर्ष न्यायात् वाचस्पतिमियोऽप्येवम् । अत्र घटिकापदं मुहुर्तपरम् । “घटिकैकात्वमावास्याप्रतिपत्सु नचेत् तदा। सर्वं तदासुरं दानं दैवे कर्मणि चोदितं मुहुर्तमप्यमावास्या प्रतिपत्सु यदा भवेत्। तहानमुत्तमं दैवं शेषं पूर्व हि पूर्ववत्। इति राजमार्तण्डकृतजावालवचनयोर्घटिकामुहुर्तयोरेकार्थत्वात् शेषं तिथ्यन्तरं पूर्व पूर्वोक्तं घटिकान्यू नं पूर्ववदासुरं घटिकाधिकखोत्तमम् । एवञ्च यदा हि तिथिक्षयवशात् षष्ठीयुक्त सप्तम्यां पत्रौ प्रवेशनं नवमौयुक्तदशम्यां विसर्जनं तदा चरलग्नाप्राप्तौ पूर्वाह नवपत्रिकेत्यादिभिर्विशेषतो विहितस्य दैवकर्मत्वेन अत्यता स्व च पूर्वाह्नस्थावाधाय वृश्चिक एव चरनवांशे तदुभयं कार्यम् । “चरलग्ने चरांशे वा देव्या नियतमानसः। प्रतिसंवत्सरं कुर्यात् खापनञ्च विसर्जनम्" ॥ इति देवीपुराणात्। “राजो विनाशमिच्छेत्तु स्थिरलग्ने शिवाचिता इति निन्दा तु चरांशतरपरा चरलग्नसम्भवपरा वा। अनाशक्त्याधनुरादौ कार्य प्रागुक्तेन पत्नी प्रवेशनमित्यनेन रात्रिपयंदाभातदितरत्वेन तथापि प्राप्तेः। “मध्याह्न जन पौड़न क्षयकरौ” इति निन्दापि रात्रौतरत्वेन रोहिणपूर्वकुतपप्रभृतिषु पापराहकवाइसत्वेऽपि रौहिणन्तु न लड्वयेदितिवदप्राशस्त्यपरा।
अष्टम्युपवासफलच देवीपुराणम्। “एकादशी कोटिसहमतुल्या कृष्णाष्टमीपर्वतराजपुत्रयाः। ततोऽपि शुक्लागुणिता शतेन पराशरव्यासवशिष्ठमुख्यैः” ॥ कालमाधवौये निगमः। “एक्लपक्षेऽष्टमौ चैव शुक्लपक्षे चतुर्दशी। पूर्वबिद्धा न कर्तव्या कर्तव्या परसंयुता ॥ उपवासादिकार्येषु एष धर्मः सनातनः । स्कान्दे “अष्टमी नवमौमिश्रा कर्त्तव्या भूतिमिच्छता"। पत्र भूतिमिति श्रवणात् पुनादेस्तदन्तःपातात्
For Private And Personal Use Only