________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०
तिथितत्वम् । पुत्रादिकामनयाम्यपवासस्य व्यवहारः। मविथे "शक्लपचे तथाष्टम्यामुपवासपरायणः। मालतीकरवौरेण विल्वपत्रैश्च पूजयेत् । दुर्गेति नाम जप्तव्यं पुरतोऽष्टशतं नृप!। सर्वमङ्गलनामेति जप्तव्यं किल भारत" !॥ ननु अष्टम्यपवासे मांसन पारणविधानात् पिटमरणादावपि तत् प्रसज्येत। तथा देवौपुराणम्। “अष्टमी समुपोथैव नवम्बामपरेऽहनि । मत्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ॥ तेनैव विधिनाबन्तु खयं भुञ्जौत नान्यथा ॥ स्त्रियास्तु "ये लिह वै पुरुषाः पुरुषमेधेन यजन्ते याच स्त्रियो नृपशून् खादन्ति तांच ताच ते पशव इह निहता यमसदने यातयन्तो रक्षागणा: मैनिका इव स्वधितिनावदायामृक् पिबन्ति” इति श्रोभागवतपञ्चमस्कन्धगद्येन पशुमांसभक्षणनिन्दया न तेन पारणं किन्तु मत् स्पेन सैनिकाः प्राणिबधनियुक्ता स्वधितिना परशुना।
तेषां पशूनां ग्राम्यारण्यभेदमाह पेठोनसिः । “ग्राम्यारण्याचतुर्दशगौरविरजोऽश्खोऽखतरो गर्दभी मनुष्याश्चेति सप्तग्राम्या: पशवः । महिषवानर ऋक्ष सरीसृपकरुपृषत् मगाश्चेति सप्तारण्या:" । अश्वायां गदभेन जातोऽखतरः । एवञ्च मनुष्यस्यापि पशुत्वादध्ययने गुरुशिष्ययोरन्तरागमने प्यहोरात्रमनध्यायः। "पशुमण्ड कनकुलवाहिमार्जार मूषिकैः। तऽन्तरत्व हो. रात्र शक्रपाते तथोच्छ्रये" इति याज्ञवल्कयौयात् तथा अनध्यायः । उच्छये शक्रध्वजस्यैव अनुजया तु न दोष: "नाग्निब्राह्मगायोरन्तराव्यपेयात् न गुरुशिष्ययोरनुज्ञया तु व्यपेयात्" इति मदनपारिजातकृतवशिष्ठवचनात् । __उच्यते। “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गौयते" ॥ पाक्षिके रागतः पक्षत: प्राप्ती रागाभावात् पचतोऽप्राप्तावेव तत्र प्राप्त्यर्थे नियमविधिः। न तु वैधनिषेधेन प्राप्तेऽपि। प्रायश्चित्तविवेककता मते तु "मस्यांस्तु कामतो जग्धा सोपवासस्वाह वसेत्” इति याज्ञवल्कवाद्युक्तप्रायश्चित्तश्रवणेन कामतो मांसभवणस्य निषिद्धस्य "प्राणात्यये तथा श्राद्दे प्रोचितं हिजकाम्यया । देवान् पितृन् समभ्यर्थ खादन् मांसं न दोषभाक्
For Private And Personal Use Only