________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
श्री खड़ेति मन्त्रेण ध्यात्वा खन प्रपूजयेत् ॥ मत्स्वरूपिणं शिवस्वरूपिग्यम् अभिषिच घाताभिलापजलेनेति शेषः । ध्यानं तवैव । “कृष्णं पिनाकपाणिच कालगविखरूपिणम् । उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् ॥ रक्ताम्बरधरक्षेव पाशहस्त कुटम्बिनम्। पिवमानञ्च रुधिरं भुञानं क्रव्य. संहतिम् ॥ असिर्विशषण: खास्तीक्षाधारी दुरासदः । श्रीगर्भो विजयश्चैव धर्मपाल ! नमोऽस्तु ते॥ इत्यष्टी तव नामानि स्वयमुक्तानि वेधसा। नक्षत्रं कृत्तिका तुभ्यं गुरुदेवो महेश्वरः ॥ हिरण्यञ्च शरीरन्ते धाता देवो जनाईनः । पिता पितामहव त्वं मां पालय सर्वदा॥ नौलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कपोदरः। भावशुद्धोऽमर्षणच अतितेज. स्तथैव च । इयं येन धृता क्षोणी इतश्च महिषासुरः । तौणधाराय शुद्धाय ती खगाय ते नमः॥ पूजयित्वा तत: खङ्गम् प्रां ह्रीं फडिति मन्त्रकैः। गृहीत्वा विमलं खङ्ग छेदयेहलिमुत्तमम् ॥ ऐह्रीं श्रीं कौशिक रुधिरेणाप्यायताम्" इति “स्थाने नियोजयेद्रतं शिरथ सप्रदीपकम् । एवं दत्त्वा वलिं पूर्ण फलं प्राणोति साधकः ॥ होनन्तु स्यादौनताया निष्फलं स्याहिपर्ययात्। अन्येषां महिषादौनां वलौनामथ पूजनात्॥ कायोमेध्यत्वमानोति रक्तं
हाति वै शिवा। अन्येभ्याऽपि च देवेभ्यो यदा यदयत् प्रदीयते ॥ तदश्चितं प्रदद्यात्तु पूजिताय सुराय वै। वलिदाने तु दुर्गायाः सर्ववायं विधिः स्म तः ॥ तथा “छेदयेत्तेन खङ्गन वलिं पूर्वमुख न्तु तम्। अथवोत्तरवनन्तं स्वयं पूर्व. मुखस्तथा ॥ अत्र सर्वचायं विधि: स्म त इत्यतिदेशावरेत्यत्र छागादिरूयः । मन्टे घातयामोति श्रुतेः ॥ “पशुघातय कर्तव्यो गवलाजवधस्तथा" इति विधेश्च देव्यै घातयिथे इति प्रयोगः कार्य: अत्र वककहननेऽपि धातिप्रयोगवादी उन्यवेति पाठात्। एवञ्च पश्चापि रुधिर शौर्षवलिदानमुपपद्यते एतत्प्रकारकवलिदानादेव “महिषन्तु ददहेव्यै" इत्युपपद्यते। वक्ष्यमाण भविष्यपुराणेऽपि बधानन्तरं मांसादिदानमुताम्। अतएव दुर्गाभवितर
For Private And Personal Use Only