________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । निर्घोषं देवस्याग्रे च कारयेत्। विरिञ्चेश्च रहे ढका घण्टा लक्ष्मी राहे त्यजेत् ॥ घण्टा भवेदशक्तस्य सर्ववाद्यमयौ यतः । विल्वपत्रञ्च माध्यञ्च तमालामलकोटलम्। कलारं तुलसौ चैव पद्मञ्च मुनिपुष्पकम् । एतत् पय्य षितं न स्याद्यञ्चान्यत् कलिकात्म कम्" ॥ माध्यं कुन्दं मुनिपुष्पं वकपुष्पम्। पुण्यबुया परकीयधर्मकार्य वेतनमग्टह्णन् तत्कायं कुर्वन् फलमाप्नोति। “अभिरूपेण सम्पन्नान् घट्टयित्वा विना भृतिम् । धर्मकार्यमिति ज्ञात्वा न रहाति कथञ्चन ॥ योऽसौ सुवर्णकारश्च दरिद्रोऽप्यथ सत्त्ववान् । न मूल्य मादादेश्यात: सभार्य ऋद्धिसंयुतः। सप्तहोपपतिर्जातः सूर्यायुतममप्रभः” ॥ इति मत्स्यपुराण लीलावतीवेश्याया लवणाचलदाने हेमतरुघटकस्य तथाविधफलदर्शनात्। कालिकाएगणे “महिषन्तु ददद्देव्यै भैरव्यै भैरवाय च । अनेनैव तु मन्लेग तं वलिं परिपूजयेत् ॥ यथावाहं भवान् दृष्टि यथा वहसि बिड काम्। तथा मम रिपून हिंस शुभं वह तुलापक" ॥ वाहोऽसः। लुलापको महिषः। “यमस्य वाहनस्वहि वररूपधराव्यय। अायुवित्तं यशो देहि कासराय नमोऽस्तु ते" ॥ कामरो महिषः । “प्रभूतवन्निदाने तु हो वा स्त्रीन् वाग्रतः कृतान्। पूजयेत् प्राङ्मुखान् कृत्वा सांस्तन्वेण साधकः" ||
बलिदानप्रकारं तत्रैव। भगवानुवाच। “नापयित्वा बलिं तत्र पुष्पचन्दनवन्दनैः। पूजयेत् माधको देवी मूलगन्नैर्मुहुर्मुहुः ॥ उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं लथा। निरौक्ष्य साधकः पश्चादिम मन्त्रमुदीरयेत् ॥ नरत्वं बलिरुपण मम भाग्यादुपस्थितः । प्रणमामि ततः सर्वरूपिणं बलिरूपिणम् ॥ चण्डिकाप्रौतिदानेन दातुरापहिनाशन । चामुण्डाबलिरूपाय बले तुभ्यं नमोऽस्तु ते ॥ यज्ञार्थ पशव: सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयाम्पद्य तस्मादयन्ने बधोऽबधः ॥ ऐं ह्रीं श्रौमिति मन्त्रेण तं दलि मत्स्वरूपिणं चिन्तयिन्ता न्यसेत् पुष्प मूड़ि तस्य तु भैरव । ततो देवी समुद्दिश्य काममुद्दिश्य चात्मनः। अभिषिच्य वलिं पश्चात् करवालन्तु पूजयेत् ॥ रसना त्वं चण्डिकायाः मुरलोक प्रसाधकः। ह्रीं
For Private And Personal Use Only