________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
७८
ग्रन्थिः गांठीयानीति ख्याता सिता, शर्करा नागरः शुण्ठी । भविष्ये “ वलिहोने तु दुर्भिक्षं गन्ध होने त्वभाग्यताम् । धूपहोने तथोद्वेगं वस्त्रहौने धनक्षयम् ॥ प्राप्नुयादिति शेषः । कालिकापुराणे “लाङ्गलं क्रमुकं दत्त्वा रुचकं करमर्दकम् । सौभाग्यमतुलं प्राप्य देवोलोके महीयते । परमानं पिष्टकञ्च यावकं कषरन्तथा ॥ मोदकं पृथुकादोनि कन्दुपक्कानि चोत्सृजेत् । हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् ॥ निवेदयेन्महादेव्यै सर्वाणि व्यञ्जनानि च । चौरादौन्यथ गव्यानि महिषादीनि सर्वशः ॥ लाङ्गलं नारिकेलं क्रमुकं गुवाकफलं रुचकं वीजपूरकं करमर्दकं पानौयामलकं कन्दुपक्कं जलोपसेकं विना केवलपात्रे यद्दह्निना पक भ्रष्टतण्डुलादि ।
"कन्दपक्कानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शूद्र गेहकृतान्यपि ॥ इति कूर्मपुराणदर्शनात् शूद्रकर्त्तृककन्दुपक्कादीनि देयानि शूद्रेतरक्तान्यपि । "गोकुले कन्दुशालायां तैलयन्त्रेत्तुयन्त्रयोः । श्रमी मांस्यानि शौचानि स्त्रीषु वालतुरेषु च " इति शातातपवचने अमीमांस्यानि शौचाशौचभागितया न विचारणीयानि इति भवदेवरत्नाकरव्याख्यानदर्शनाच्च । एवञ्च गङ्गावाक्यावल्यां चैवर्णिकेन सिद्धानेन नैवेद्यं देयं शूद्रेण द्विजशुश्रूषारतेन च । तदुक्तं वराहपुराणे 'त्रिषु वर्णेषु कर्त्तव्यं पाकभोजनमेव च । शुश्रूषामभिपन्नानां शूद्राणाञ्च वरानने ! ” ॥ एतच्चातुर्वर्ण्य पाककरणं कलौतरपरम् । "ब्राह्मणादिषु शूद्रस्य पक्कतादिक्रियापि च" इत्यभिधाय । " एतानि लोकगुप्त्ययं कलेरादौ महात्मभिः । निवर्त्तितानि काय्र्याणि व्यवस्थापूर्वकं बुधैः ॥ समयश्चापि साधनां प्रमाणं वेदवद्भवेत्” ॥ इत्यधिकरणमालाक्कन्माधवाचार्य्यष्टतादित्यपुराणवचनात् । ततश्च शूद्रकर्त्तृकवृषोत्सर्गादौ ब्राह्मणकर्त्तकचरुवत् ब्राह्मणद्दारा पक्कावनैवेद्यादि शूद्रोऽपि दातुमर्हति । एवञ्च "आमं शूद्रस्य पक्कानं पक्कमुच्छिष्टमुच्यते” इति स्वयं पाकविषयं योगिनौतन्त्रे । “शिवागारे भन्नकञ्च सूर्य्यगारे च शङ्खकम् । दुर्गागारे वंशिवायं मधुरौञ्च न वादयेत्” ॥ झलकं कांस्यनिर्मित करतालम् । मत्स्यपुराणं " गौतवादिव
For Private And Personal Use Only