SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम्। अस्मै देवत्वसंख्यायैः स्वाहेति यजुरीरयन् ॥ अनिमन्वैरणामन्त्रैर्वैदिकैरित्वनेन च। प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत्" ॥ तथा भावः स्वर्णादिमात्रम्। अङ्गमन्वैरङ्गन्यासमन्त्रैः अङ्गिमन्त्रैमलमन्वैदिकः “मनोज्योतिर्जुषतामाज्यस्य वृहस्पतियंजमिमम्। तनो त्वरिष्ट यन्नं समिमं दधातु विश्वे देवा स इह मादयन्तामोम्प्रतिष्ठ" ॥ इति मन्त्रैः एवञ्च दुर्गायाः प्राणप्रतिष्ठायां कपोलो कृत्वा मूलमन्त्र षडङ्गमन्त्रच्च पठेत् । हृदयेऽष्ठ दत्त्वा अस्य इत्यत्र अस्म इत्यूहं कृत्वा तदादिकं पठेत्। तथा “लिङ्गस्थां पूजयेहवीं मण्डलस्थां तथैव च। पुस्तकस्थां महादेवीं पावके प्रतिमासु च । चित्रे च विशिखे खड़े जलस्थाञ्चापि पूजयेत्” ॥ अत्र जलसेकाद्ययोग्ये मानं खङ्गादावाह कालिकापुराणम्। “सद्यः स्निग्धे मृण्मये वा सर्पि: सिन्दूरजे तथा। श्रीचन्दनप्रतिष्ठे वा लेपजे प्रतिमा तनौ। अन्तिक स्थापिते खरे मापयेहपणेऽथवा" ॥ इति खङ्गे प्रतिविम्बयोग्य लौहनिर्मिते । पूजामधिकृत्य वौधायन: "प्रतिमास्थानेष्वपस्वग्नौ भावाहनविसर्जनवर्जम्” इति प्रतिमास्थानेषु स्थिरतरप्रतिष्ठितेषु इत्यर्थः। जमदग्निः “देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वाम्यद. ण्डिनम् । नमस्कारं न कुर्याद्य: प्रायश्चित्तौयते नरः” ॥ प्राय. चित्तौसन् ईयते । कान्तिकापुराणम् । “दिग्विभागे तु कोवेरी दिक् शिवाप्रौतिदायिनौ। तस्मात्तनमुख प्रासौन: पूजयेचण्डि कां सदा ॥ कौवेरौ उत्तरादिक तन्मुख उत्तरामुखः । त्रिपुरासारसमुच्चये। “स्नात्वा यथाविधिविधौतकगननाङ्घिराचम्य सम्यगमलाम्बरयज्ञसूत्रः। प्रागाननो धनददिग्वदनोऽथ वापि बद्धासनो गणपतिञ्च गुरुच्च नत्वा" इति वाक्यात् प्रागाननोऽपि देवीप्रतिमोपक्रम्य मत्स्यपुराणम्। “सिन्दूरं लामचणञ्च तासां शिरसि पातयेत्। स्मृति: "मधुमुस्तं कृतं गन्धो गुग्गुल्वगुरुशैलजम् ॥ सरलं सिसिद्धार्थो दशाङ्गो धूप इथते" ॥ दमाङ्गो दशघटितः शैलजं स्वनामख्यातं सिद्धार्थः खेतसर्षपः। "तुरुष्क अन्यिकर्पूरनागरागुरुकुङ्कुमैः । मुरामांसोसितामिथ धूपं दद्यान्मधुप्लुतम् ॥ तुरुष्क सितकं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy