________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८.८ पत्र हितौयादिशब्दात संस्कमपरिग्रहः। गर्भाधाने सदा प्राधा वारा भीमरवौज्यका: । गोभिलः । “दक्षिणेन पाणिना उपस्थममिस्पृशेत्। विष्णुर्यानि कल्पयत्वेतयार्चा गर्भ धेहि सिनौ च समाप्यचौं सम्भवतः । कुत्सितदेशस्य सव्येन पाणिना शौचदर्शनात् तहारगाय दक्षिणेनेति। उपस्थं योनि स्पृशेत् विष्णु रिति मन्त्रेण प्रथमं ततो गर्भ धेहि मिनौवाली त्यादिमन्वेण च। मन्त्रान्त कर्मादिसत्रिपात इति न्यायात् पाठानन्तरं स्पर्शः न तु भवदेवभट्टोक्तं स्मृशन् जपति। ऋचौ समाप्यैव संयोगं कुरत: न मध्ये वामदेव्यजपः । देवलः । *सवञ्च संस्कृता नारौ सर्वगर्भेषु संस्कृता । तेन गर्भाधानपंसवनसौमन्तोनयनानि सकदेव कर्तव्यानि । छन्दोगपरिशिष्टम्। "विवाहादिकगणो य उक्लो गर्भाधान शुश्रुम यस्य चान्ते । विवाहादावेक मेवान कुर्य्यात् श्राई नादौ कर्मणः कर्मणः स्यात् । विवाहादि गर्भाधानान्तकर्मसु एकमेव
आई न तु प्रतिकर्मादौ एकेनैव श्राइन कृतेन सर्वाणि श्राद्धवन्तौति । अन्तशब्दोऽवावयवार्थः दशान्तःपट इतिवत् समौपार्थे उपलक्षणं स्यात्। ततश्च विशेषणोपलक्षणसन्देहे विशेषणत्वेन ग्रहणं कार्यान्वितत्वात्। यत्त “निषककाले सोमे च सौमन्तोन्नयने तथा। ज्ञेयं पुंसवने चैव भाई कर्मामेव च ॥ इत्यनेन भविष्यपुगणेन श्राद्ध कर्माङ्गत्वेन विहितं तच्चान्दोगेतरपरम्। अतएव भवदेव नापि न लिखितम् । अत्र बाहोत्तरगमनेऽपि न दोषः उक्तभविष्यपुराणात्। "नित्ये नान्दोमुख श्राधे कृते दानाद्यवर्जनम्" इति वचनान्तराञ्च।
अथ पुंसवनम् । गोभिलः । “टतौयस्य गर्भमासस्यादिमदेशे पुंसवनस्य काल: । गर्मे सति बतौयमासस्य प्रादिमदेशे
For Private And Personal Use Only