________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८१०
संखारतत्त्वम् ।
दशमदिनाभ्यन्तरे ज्योतिःशास्त्रोक्त काले पुंसवनं काय्यैम् । प्रातः सशिर रिस्काप्लुता पश्चादग्नेरुदगग्रेषु केशेषु प्राच्युपविशति आता खाता पश्चात् पश्चिमदिशि प्राखो उपविशति पत्युर्दचिणतः दक्षिणतः पाणिग्राहकस्योपविशतोत्यन्यत्र दर्शनात् । पञ्चादित्यभिधानात् प्रग्निस्थापनं लभ्यते । तत्सार्थकत्वाय " श्राज्यं द्रव्यमनादेशे जहीतिषु विधीयते । मवस्य देवतायाः प्रजापतिरिति स्थितिः” इति इन्दोगपरिशिष्टोलद्रव्यादि लभ्यते । जुहोतिषु वनेषु । मन्त्रस्यानादेश प्रजापति: प्राजापत्यो मन्त्रः । समन्त्रः व्यानुत्यात्मकः । ततच विरूपाचजपान्तां कुण्डिकां समाप्य समित्प्रचेपादिमहाव्याहृतिभिर्होमं कृत्वा प्रजापतिदेवताकसमस्त महाव्याहृतिहोमं कुय्यात् । ततः प्रकृतं कर्म । तत्र गोभिलः । “पञ्चाब् पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमंशमन्यवमृषानाहित नाभिदेशमभिस्सृशेत् पुमांसौ मित्रावरुणावित्येतयर्था उपा विष्टाया वध्वाः पश्चिमदेशं गत्वानुपविष्टः पतिर्दक्षिणहस्तेन तूष्णीं तस्या दक्षिणस्कन्धमवमृष्य वस्त्राद्यव्यवहितं नाभिं पुमांसाविति मन्त्रेण स्पृशेत् पथ यथार्थम् अनन्तरं वामदेव्यगानान्तं समापयेत् यदि त्वभक्तेर्देशाचागत् कुलाचाराहा एकस्मिन् दिने द्वितीय पुंसवनमपि क्रियते तदा गणेष्वेकं परिसमूहमम्" । यो वहि: पर्य्यचणमान्यभागः सर्वेभ्यः समवदाय सक्कदेव सौर्वािष्टकृतं सुहोतोति गोभिलसूत्रान्तरात् । उभयकर्मान्ते वामदेव्य गानाद्युदौच्यं कर्म कर्त्तव्यम् अतएव सरलायां दिनइये भट्टभाष्यभवदेवयोरेकदिने उभयकरणं लिखितम् । अथापरम् अथ प्रथमपुंसवन समाप्तिकालानन्तरं तदानीमपरमन्यत् पुंसवनं कार्य्यं प्रागुदीच्यां दिशि न्यग्रोधशङ्गामुभयतः फलामम्नानामकृत्रिमपरिमृष्टां
For Private And Personal Use Only
.