________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
205
संस्कारतत्त्वम् ।
कालः तत्रिमित्तेन नैमित्तिकं गमनं काय्र्यम् चकुर्वतः प्रत्थ* वायात्रियमः " ऋतुमतोन्तु यो भाय्यां सन्निधौ नोपसर्पति । अवाप्नोति स मन्दामा भ्रूणहत्या हताहती" इति स्मृतः । ज्योतिषे । "ज्येष्ठामूलामघाश्लेषारेवतोक्कृत्तिकाखिनी । उत्तरात्रितयं त्यक्ता पर्ववजें व्रजेदृतौ ॥ विष्णुपुराणम् । चतुः यष्टौ चैव अमावास्याथ पूर्णिमा । पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च” ॥ याज्ञवल्काः । " षोड़शर्त्तर्निशास्त्रीयां सासु युग्मासु संविशेत्” । पत्र षोड़शाहोरात्रात्मककालस्य सावनत्वात् पुंसवननामकरणयोरपि सावनगणनायायुक्तत्वाच संस्कारमात्रे सावनगणनया व्यवहारच तथा च याज्ञवल्काः । गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा । षष्ठेऽष्टमे वा सौमन्तः प्रसवे जातकर्म च । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽनप्राशनं मासि चड़ा कार्य्या यथाकुलम् । एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥ चतुर्थे स्पन्दते तत इति वचनात् स्पन्दनात् पूर्वमासत्त्रयं पुंसवनकालः । अत्र चतुर्थमासस्य सौरत्वे चान्द्रत्वे वा निषेककामस्यापि तथात्वे तदाद्यन्त दिन निषेके सति अधिकन्यूनकालयो गर्भस्पन्दनमनियत मापद्येत सावने तु नियतं तेनात्र सावनगणना युक्ता योषिद्यवहारसिद्धा च अहन्येकादशे नाम इत्यत्रापि शौचव्यपगमे नामधेयमिति विष्णुस्वात् । सूतकोत्तर दिनपरमेकादशदिनपदम् । " सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिव सावनेन प्रकीर्त्तिता" इति सूर्यसिद्धान्तवचनेन सूतकस्य सावनदिनघटितत्वात् तदुत्तरदिनस्यापि तथात्वम् अतो दिनमासवर्षगणना सावनेमिति । शुभाशुभविवेचनन्तु सौरेण ज्योतिःशास्त्रात् । अतएव पितामहः । “विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ।
For Private And Personal Use Only