________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
६.३ ओन कौतयेत्। प्रवाभिवादये प्रति विशेषलाभो गोतमवचनात् यथा स्वं नाम प्रयोज्याह स्वयमभिवादय इति । अपायमित्यभिधानात् मनुवचनेऽयमित्यर्थेऽनौत्यव्ययं तेनामनीत्यव्ययं पुरोवर्तीत्यर्थः । एवञ्चाभिवादात् परमित्यनेनाभिवादय इत्यनन्तरप्राप्तस्य नामकौतनस्य मनतास्य विरोधागोतमोक्ताभिवादय इत्यन्तपाठी न ग्राह्यः। "वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम्। मन्वर्थविपरीता पासा मतिनं प्रथस्यते इति वृहस्पतिवचनात् ततश्च कुवकभशूलपाण्युपाध्यायप्रतिभिः खनामादावभिवादय इति लिखितं युक्तम् । सरलाभवदेवभप्रभृतिभिरन्ते लिखितं हयम् । अभिवादने क्रियमाणे खोयनानोऽस्मोत्यस्यान्ते समोपेऽभिवाद्य सम्बोधनाय भोःशब्द कौतयेद् यतः । संबोध्यनाम्नां वरूपभावः प्रवृत्तिनिमित्तम् पात्मामात्रनिष्ठो यो धर्मः स एव भोभावः भोःशब्दस्य प्रतिनिमित्तधर्मों मुनिभिरुतः तेन संबोध्यनामस्थानीयं भारिति। ततवाभिपादयेत्वाममुकशाहमस्मि भो इत्यादिकं प्रयोज्यम प्रायुमामित्यभिवादने आते प्रत्यभिवादयित्वा अभिवाद्यायुष्मान् भव सौम्येति वाचः अस्य संबोध्यमानस्य नाम्नः शर्मादियुकस्यान्ते यः स्वरः स पूर्वाक्षर: न विच्छिनो वर्णागमः स एव तो वायः विमानकोऽनेनोचायः। “एकमात्रो भवेहवी हिमानी दीर्घ उच्यते। विमानस्तु तो जेयी व्यजनचाईमावकम् इत्युक्तः । तनायुष्मान् भव सौम्यामुकदेवशर्मन् एवमेव कुलकभः । एवाभिवादनेऽस्मोत्यस्य प्रत्यभिवादने च सौम्येत्यमा नाम्नश्च यदनभिधानं भवदेवभट्टग्रन्थे तन्त्र युक्तम्। मनुविरोधात् । अभिवादने य: पादग्रहणविन्यासविशेषो मनुना विहितः स
वध्वस्तथानाचरणाबाभिहितः। सोऽस्यावाग्विसर्गः स
For Private And Personal Use Only