________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०४
संस्कारत्वम् ।
एवाभिवाद एवास्या वध्वः वाग्विसर्गः वाक्प्रसरणं तस्मात् पूर्व मौनम् इदानीं मौनत्याग इति तावुभौ ततः प्रभृति विरात्रमचारलवणाशिनौ ब्रह्मचारिणौ भूमौ सह भयोयाताम् । विवाहात् प्रभृति दम्पतौ दिनत्रयं चारलवणवर्जितं भुञ्जानी मैथुनमकुर्वाणो सहैव यौयातां भूमाविति खट्टादेः प्रतिषेधार्थं न तु प्रस्तर कम्बलादोनामपौति । श्रथाई मित्याहुः । अस्मिन वसरे कन्या पित्रा विष्टरादिदाने नाहणं कर्त्तव्यं स्वागतेष्वित्ये को विवाहार्थमागतमात्र ष्वेवाणमित्येके इदानीं बहुवादिसम्मतमेव व्यवक्रियते । हविष्यानं प्रथमं परिजपितं भुञ्जीत । तत्र श्वशुरगृहे यदनं प्रथमं भुञ्जीत तन्माषकोद्रवादिरहितं वच्यमायान्त्रपाशेनेति मन्त्रेणाभिमन्त्रितं खो भूते वा समशनौयं स्थालीपाकं कुर्वीत । यदि विवाह यज्ञादिना महानिशा भूता तत्परदिने सम्यगशनार्थं क्रियते इति समशनीयं स्थालीपाक कुर्वीत । तस्य देवताग्निः प्रजापतिर्विश्वेदेवा अनुमतिरिति । तस्य समशनीयस्याग्न्याद्या देवताः । श्रसमासकरणं पृथनिर्वापहोमार्थं मेक्षणेन चायं होम: बहुदेवतत्वात् देवदत्तविशेषस्यैव भोजनीयत्वात् होमदेवतानां प्राधान्यात् त्रिः प्रचालनम् उद्धृत्य स्थालीपाकं व्युयैकदेशं पाणिनाभिमृषेदत्रपाशेन मनुनेति । उद्दृत्य पात्रान्तरे कृत्वा स्थालीपाकशेषं व्युह्यान्यपात्र े निधाय एकदेशं न सर्वमपि भाण्डस्थितमिति अपाशेन मनुनेति मन्त्रत्रयेण श्रवासावित्यत्र सम्बोधनविभक्त्या भार्य्या नाम प्रयोज्यमिति भट्टनारायणैरुक्तम् । ततञ्च यदसावित्येव भव'देवभट्टेनानुहेन मन्त्रेणोक्त गुण - विष्णुनाऽसावित्यहमिति व्याख्यातं तदयुक्त भट्टभाष्यविरोधात् त्वेति युष्मत्पदप्रयोगात् सम्बोधनार्थं बधनामप्रयोगस्य युक्तत्वाच्च । किन्विदानीं सममनोयचरुडोमाकरणा इवदेवभट्टेन न समशनौयचरु होमादिकं
For Private And Personal Use Only