SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०२ संस्कारतत्वम्। राहुतेस्तु सम्पात मूर्षि वध्वा प्रवनयेत्। पाहुतेराहुहुतायाः सुवात् संलग्नः पततीति । सम्पातोऽत्र वृतविन्दुः तं प्रतिवारं वध्वा शिरसि निदध्यात्। हुत्वोत्याय उपनिक्रम्य ध्रुवं दर्शयति। ध्रुवर्मास ध्रुवाहं पतिकुले भूयासम प्रमुथासाविति पतिनाम रतौयादात्मनस । प्रतहोमानन्तरं परिवृताइहिर्वधं नौत्वा ध्रुवमसौति मन्त्रं पाठयन्। ध्रुवं नक्षवविशेष दर्शयति पतिः। अमुषासाविति पत्र षष्ठयन्तप्रथमान्सत्वेन पत्युरामनामोचारयेत् परुन्धतीधरहाहमस्मौति। एवञ्च सप्तर्षिनिकटवर्तिनी सूक्ष्मां तारां कहाहमस्मोति मात्रमन्वेण पश्येत्। न तु प्रागुतावहितेन । अथैनामनुमन्वयते ध्रुवाद्यौरित्येतयर्धा। अरुन्धती दर्शनानन्तर ध्रुवाद्योरिति पत्नों वोधयेत् पतिः । अनुमन्विता गुरु गोत्रेणाभिवादयेत् सोऽस्यावाग्विसर्गः । गुरुपति पतिरेको गुरुः स्त्रीणाम् इति वचनात्। गोवेष पलिगोत्रण "स्वगो. वानस्यते नारी विवाहात् सप्तमे पदे। पतिगोत्रण कर्तव्या तस्याः पिण्डोदकक्रिया" इति वचनात्। एतेन पिढगोत्रण भत्तुरभिवादनं सरला भवदेवभट्टाभ्यामुलं हेयम् । अभिवादयेत् मनाप्रकारेणाभिवादनं कुर्यात्। अभिवादने प्रत्यभिवादनस्यावश्यकत्वात् तदुक्तं प्रत्यभिवादनमपि क्रियते । तथा च मनुः । *अभिवादात् पर विप्रो ज्यायां समभिवादयन् । प्रसौ नामाइमस्मोति व नाम परिकौर्तयेत् । भोःशब्दं कोतवेदन्ते स्वस्य नाम्नोऽभिवादने। नाम्नां वरूपभावो हि भोभावो ऋषिमिः स्मृतः । प्रायुमान् भव सौम्येति वायो विप्रोऽभिवाहन प्रकारचास्य नानोऽन्ते वाचः पूर्वाक्षरः मतः। पभिवादात् परं भो अभिवादये इत्युच्चारणानन्तर. ममुकोऽहमम्मोत्यत्र स्वकीयं नाम परिसर्वतोभावेन देवशी For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy