________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८०२
संस्कारतत्वम्। राहुतेस्तु सम्पात मूर्षि वध्वा प्रवनयेत्। पाहुतेराहुहुतायाः सुवात् संलग्नः पततीति । सम्पातोऽत्र वृतविन्दुः तं प्रतिवारं वध्वा शिरसि निदध्यात्। हुत्वोत्याय उपनिक्रम्य ध्रुवं दर्शयति। ध्रुवर्मास ध्रुवाहं पतिकुले भूयासम प्रमुथासाविति पतिनाम रतौयादात्मनस । प्रतहोमानन्तरं परिवृताइहिर्वधं नौत्वा ध्रुवमसौति मन्त्रं पाठयन्। ध्रुवं नक्षवविशेष दर्शयति पतिः। अमुषासाविति पत्र षष्ठयन्तप्रथमान्सत्वेन पत्युरामनामोचारयेत् परुन्धतीधरहाहमस्मौति। एवञ्च सप्तर्षिनिकटवर्तिनी सूक्ष्मां तारां कहाहमस्मोति मात्रमन्वेण पश्येत्। न तु प्रागुतावहितेन । अथैनामनुमन्वयते ध्रुवाद्यौरित्येतयर्धा। अरुन्धती दर्शनानन्तर ध्रुवाद्योरिति पत्नों वोधयेत् पतिः । अनुमन्विता गुरु गोत्रेणाभिवादयेत् सोऽस्यावाग्विसर्गः । गुरुपति पतिरेको गुरुः स्त्रीणाम् इति वचनात्। गोवेष पलिगोत्रण "स्वगो. वानस्यते नारी विवाहात् सप्तमे पदे। पतिगोत्रण कर्तव्या तस्याः पिण्डोदकक्रिया" इति वचनात्। एतेन पिढगोत्रण भत्तुरभिवादनं सरला भवदेवभट्टाभ्यामुलं हेयम् । अभिवादयेत् मनाप्रकारेणाभिवादनं कुर्यात्। अभिवादने प्रत्यभिवादनस्यावश्यकत्वात् तदुक्तं प्रत्यभिवादनमपि क्रियते । तथा च मनुः । *अभिवादात् पर विप्रो ज्यायां समभिवादयन् । प्रसौ नामाइमस्मोति व नाम परिकौर्तयेत् । भोःशब्दं कोतवेदन्ते स्वस्य नाम्नोऽभिवादने। नाम्नां वरूपभावो हि भोभावो ऋषिमिः स्मृतः । प्रायुमान् भव सौम्येति वायो विप्रोऽभिवाहन प्रकारचास्य नानोऽन्ते वाचः पूर्वाक्षरः मतः। पभिवादात् परं भो अभिवादये इत्युच्चारणानन्तर. ममुकोऽहमम्मोत्यत्र स्वकीयं नाम परिसर्वतोभावेन देवशी
For Private And Personal Use Only