SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारश्वम् । શ્ दिशि ब्राह्मणकुतमभिरूपम् । समस्तासु पाणिग्रहण क्रियासु सतौषु ऐशान्यां दिश्यवस्थितं विद्यातपःसंयुक्त ब्राह्मण कुलं वधमुत्थाप्य नयेयुः तदभावे स्थानान्तर स्थितं तदभावे वेद्यवस्थितम् । तथा च गृह्यान्तरम् । अथोत्तर विवाह: प्रागुदौच्यामन्यत्र वा ब्राह्मण कुलं मन्त्रवदीति वेद्यां वेति । भट्टभाष्येऽप्येवम् । इदानीन्तु गोभिलोक्त ब्राह्मणग्टहगमनाभावात् भवदेवेन तथा न लिखितं किन्तु वेदिस्थ ब्राह्मणसमौपस्यापि शास्त्रार्थत्वात् सुकरत्वाच्च तत्कर्त्तुं युज्यते तत्राग्निरूपसमा - हितो भवति । लक्षणं कृत्वा तत्र ब्राह्मणगृहे अग्न्यन्तर: स्थापितो भवति तत्रैव वच्यमाणं कर्म कुर्य्यात् । इदानीन्तु तथाविधानाचरणात् वेद्यामेव पूर्वेस्थापिताग्नेः पश्चात् क कर्त्तव्यं न त्वग्न्यन्तरस्थापनम् । तथा च भट्टभाष्ये । वेद्यामेव चेत्तन्त्रेण स्यात् । ततच गणेष्वेकं परिसमूहन मिति वचनात् प्रधानमेव तत् कुखादित्युक्तम् । अपरेणाग्निमानडूहं लोहितं च प्राग्ग्रौवमुत्तरलोमास्तीर्णं भवति । अग्न ेः पश्वाहिश रक्तं प्राग्ग्रोव पूर्वशिरस्कम् उपरि लोमहषच उपवेशनार्थमास्तृतं भवति लोहिताभावेऽन्यवर्णमपि चण: प्राधान्यात् तस्य गुणत्वादिति भट्टभाष्यम् । इदानीन्तु " यत्राधर्मश्वतुष्पादः स्याद्धर्मः पादविग्रहः । कामिनस्तमसाच्छवा जायन्ते यत्र मानवाः । अहङ्कारगृहोताच प्रक्षौणस्नेहबान्धवाः । विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे” । इति मत्स्यपुराणोक्त कलियुगस्वभावेन सम्यग्धर्माचरणरहितेनापि चर्मोपवेशनाद्यङ्गाभावेऽपि कर्म्मणः प्राधान्यादाज्यहोमादिकं क्रियते । गोभिलः । " तस्मिनेावाग्यतामुपवेशयन्ति सा खल्वस्तु एवमानक्षत्रदर्शनात् । प्रोक्ते नचत्रे बड़ाज्यातोर्जुहोति लेखासन्धिष्वेतत् प्रभृतिभिः । आहुते ७६ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy