________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८८४
संस्कारतखम् । “यस्य यहोयते वस्त्रमलङ्कारादि किशन। तेषां दैवतमुच्चार्य कत्वा प्रोक्षणपूजने । सम्प्रदानार्चनमाह मनुः । “योऽचिंतं प्रतिरक्षाति दद्यादर्चितमेव वा। तावुभौ मच्छतः खर्ग नर. कन्तु विपर्यये"। योऽर्चा पूर्वकमेव ददाति यच प्रतिग्रही. ताऽर्चा पूर्वकमेव दातुः प्रतिगृह्णाति तावुभौ स्वर्ग गच्छतः । अनचिंतदानप्रतिग्रहणे तु नरकमिति कुलकभट्टः। ततश्चाचितमित्यस्य क्रियाविशेषणत्वात् पुरुषार्चापि प्रतीयते। अतएव देय ब्राह्मणी संपूज्य दद्यादिति मैथिलैगलम्। सम्प्रदानकरे जलपूर्वकं दानमाहापस्तम्बः । “सर्वास्थुदकपूर्वाणि दानानौति। मोतमः । “अन्तर्जानुकरं कला सकुशन्तु तिलोदकम्। फलांशमभिसन्धाय प्रदद्यात् अड्यान्वितः । कन्याया दैवत प्रतिग्रहप्रकारमाह विष्णुधर्मोत्तरम्। “कन्यादासस्तथा दासी प्राजापत्याः प्रकीर्तिताः। प्राजापत्याः प्रजापतिदेवताकाः तथा “भूमेः प्रतिग्रहं कुर्यात् भूमेः बत्वा प्रदक्षिणम् । करे मा तथा कन्यां दासीदासौ हिजोत्तमाः । करे गृह्य कर रहीवा। तदाहादित्यपुराणम्। “ओङ्कारमुच्चरन् प्राज्ञो द्रविणं शक्नुमोदनम्। महोयाक्षिणे इस्ते तदन्ते खस्ति कीर्तयेत्”। भोङ्कारस्थ स्वीकारार्थत्वात् तेनैवात्र ग्रहणमुक्ताम् । तथा च प्रोमित्यभ्युपगमे इति शाब्दिकाः स्वस्तौति दात्रभिमतलाभाविष्कारार्थम् । तथा चामरः स्वस्त्यायौः क्षेमपुण्यादाविति” मार्कण्डेयपुराणम्। “दातुरिष्टमभिध्यायन् प्रतिगृह्यादलोलुपः । विष्णुधर्मोत्तरे। “व्यस्य नाम रोयाहदानौति ततो वदेत्। तोयं दद्यात्तथा दाता दाने विधिरयं सातः। प्रतिग्रहौता सावित्रीं सर्ववैव च कोर्तयेत्। ततस्तु साई द्रव्येण तस्य द्रव्यस्य दैवतम्। समा. पयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम् । व्यासः। “श्रद्दा
For Private And Personal Use Only