________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८९२
संस्कारतत्वम् । दोषशान्त्यर्थं दामादिकन्तु विवाहात प्रागेव कर्त्तव्यम्। भगवत्या कविाण्या विवाहे तथा दर्शनात्। तथा च भारते । "चक्रः सामर्ययुमन्वैर्वध्वा रक्षां हिजोत्तमाः। पुरोहितोऽथवं. विहे जुहाव ग्रहशान्तये॥ हिरण्यरूप्यवासांसि तिलांच गुड़मिश्रितान्। प्रादाबेनश्च विप्रेभ्यो राजा विधिविदां वरः । ततो जोटकादिदोषे तत्तत् सूचनीयपापक्षयकाम इति वक्त व्यम्। अतएव दीपिकायां ये ग्रहारिष्टसूचका इत्यशम् । संवतः। “तां दत्वा च पिता कन्या भूषणाच्छादनासनैः। पूजयन् वर्गमानोति नित्यमुत्सवकृत्तिषु ॥ विष्णुपुराणच । "विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा ॥ निष्कामाणां मुक्तिप्रतिकूल कामेन रहितानाम्। तेन विष्णु प्रौति कामनया दानेन दोषः। “देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये” इति वामनपुराणे सामान्यतोऽभिधानात्। एवं पिव हे शेऽपि दानम् । तथा च विष्णुपुरापौयपिढगाथा। "ग्न वस्त्रमहौयानसर्वभोगादिकं वसु। विभवे सति विप्रेभ्यो योऽस्मानुद्दिश्य दास्यति ॥ याज्ञवल्करः। "ब्राह्मो विवाद प्राय दीयते शत्यलंचता। तज्जः पुनात्युभयत: पुरुषानेकविंशतिम्॥ इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने । सकाय: पावयेत्तज्जः षड्वंश्यांश्च महात्मना" ॥ पुनाति पित्रादौन् पापात् नरकाच समुद्धरति पुत्रादौन निष्पापान जनयति पात्मानमपि निष्पापं करोति। सह धर्म चरतामिति नियमं कृत्वा कन्या दोयते सकायः कः प्रजापतिर्देवताऽस्येति प्राजापत्यनामक इत्यर्थः । “पाच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् । पाइय दानं कन्याया ब्राह्मो धर्म: प्रकी. र्तित":। अत्र यहानपदं तद्दीयते यस्मै ग्रहणाय इति व्युत्पत्त्या सत्यल्युटो बहुलमिति ल्युटासिहमिति ग्रहणपरं न तु भाव
For Private And Personal Use Only