SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । ८८१ सङ्गच्छते। ददानौत्यस्य दद इति वर्तमानार्थता। अतएव सलदाह ददानौति मनुनाप्युक्त सङ्गच्छते । अनुमतिग्रहणार्थप्रार्थनार्थत्वे तु सकृत्वाभिधानमप्रयोजकमिति। श्राहादौ फलभागिनां गोवाद्युल्लेख दर्शनात् तदितरत्रापि तदुल्लेखाचारः। छन्दोगपरिशिष्टेऽहं पददर्शनादहं पदप्रयोगोऽपि। एवं श्राई "अमुकामुकगोत्र तत्तुभ्यमन्त्र स्खधा नमः" इति ब्रह्मपुराणदर्श मात्। देय विशेषणवेनेतच्छब्दप्रयोग इति। तत्र कन्या वरकुलयोः पाठककमात् ऋष्यशृङ्गोलशाब्दक्रमस्य बलवत्वात् बरकुलाभिधानानन्तरं कन्याकुलाभिधानसमाचारः । तथा च हेमाद्रिकृतम् ऋष्यशृङ्गवचनम्। ' "वरगोन समुचार्य प्रपितामहपूर्वकम् । नाम संकीर्तयेबिहान् कन्यायाचैव मेहि" ॥ इति धनञ्जयकृतसम्बन्धविवेकपरिशिष्टीयम् । “नान्दोमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यमुच्चारये. विहानन्यत्र पिढपूर्वकम्। एतदेव विरुञ्चायं कन्यां दद्याद् यथाविधि* ॥ नान्दौसमृधिरिति कथ्यते इति ब्रह्मपुराणात् नान्दोमुखे पुत्रादिसमृद्धिप्रधानरूपे विवाहे। विशेषणन्तु विधाहादेव पुत्रादिलाभविशेषज्ञापनाय। चस्त्वर्थ अन्यत्र प्राप्तपित्रादिक्रमव्यवच्छेदाय। नान्दोमुखपदस्य श्राइपरत्वे अनेकवचन प्राप्तपिलपूर्वकाभिलापवाधापत्तेश्च । ज्योतिःसारसमुभये। विवाहे तु दिवामागे कन्या स्यात् पुत्रवर्जिता । विवाहानलदग्धा सा नियतं स्वामिधातिनौ ॥ अतएव महाभारते । “रात्रौ दानं न शंसन्ति विना चाभयदक्षिणाम् । विद्यां कन्यां हिजश्रेष्ठा दौपमन्त्र प्रतिश्रयम् ॥ अभयदक्षिणाम् अभयदानम्। प्रतियः प्रवासिनामाश्रयः। विवाहे रात्री दानान्तरमप्याह देवलः। “राहुदर्शनसंक्रान्ति विवाहात्ययवृद्धिषु । नानदानादिकं कुर्युनिशि काम्यव्रतेषु च” ॥ ग्रहादि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy