________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८८१
बच्चेदुभयं कुय्यादन्यस्मै प्रतिपादयेत् ॥ इति इन्दोगपरिशिष्टात् । पूर्णपात्रलक्षणन्तु गृह्यासंग्रहयज्ञपार्श्व परिशिष्ट प्रकाशयोः । " अष्टमुष्टिर्भवेत् कुचिः कुञ्चयोऽष्टौ तु पुष्कलम् । पुष्कलानि च चत्वारि पूर्णपात्र विधोयते ॥ अत्र षट्पञ्चाशदधिकशतद्दयमुष्टिमितं पूर्णपात्रम् । असम्भवे तु छन्दोगपरिशिष्टम् । " यावता बहुभोक्तुच टप्ति: पूर्णेन जायते । नावरात्र ततः कुर्य्यात् पूर्णपात्रमिति स्थितिः” ॥ अवराध न्यूनम् । ततः प्रागुक्तनारदीयाच्छिद्रावधारणं कुष्यात् । ततः साङ्गतार्थं तद्विष्णोरिति मन्त्रेण विष्णु ं स्मरेत् " प्रमादात् कुर्वतां की प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्दिष्णोः संपूर्ण स्यादिति श्रुतिः ॥ तद्दिष्णोरिति मन्त्रेण स्नायादप्स, पुनः पुनः । गायत्री वैष्णवो ह्येषा विष्णोः संस्मरपाय वै ॥ इति याज्ञवल्कयात् । ततो “गच्छध्वममरा: सर्वे गृहीत्वाचीं स्वमालयम् । सन्तुष्टा वरमस्माकं दत्त्व दानीं सुपूजिता: " ॥ इति विष्णुधर्मोत्तरौयेण विसर्जयेत् । अत्र सामान्यनिर्देशात् वशिष्ठवचने ग्रहाणामित्युपलक्षणम् । ततः “प्रौयतां पुण्डरीकाक्षः सर्वयज्ञेश्वरो हरिः । तस्मिंस्तुष्टे जगतुष्टं प्रौणिते प्रौणितं जगत्” ॥ इति मत्स्यपुराणौयं पठेत् इति सर्वहोमसाधारणेति कर्त्तव्यता ।
अथ विवाहः । तत्र पूर्वं यदि वाग्दानं क्रियते यदा अद्येत्यादि अमुकगोत्रस्यारोगिणोव्यङ्गस्यापतितस्याक्लीवस्याविवाहामुक गोत्रामुकीं देवों कन्यां दातुं तवाहं प्रतिजाने इति पिता ब्रूयात् । अस्मिन् कालेऽग्निसानिध्ये खात: खाते
रोगिथि “अव्यङ्गेऽपतितेऽक्कौवे पिता कन्यां प्रदास्यति” इति । पितुरसन्निधाबे वाचादिभिरेवं प्रतिज्ञा कर्त्तव्या तत्सन्निधाने तु पूर्वोक्तं वाक्यम् । पितुरभावे कर्तन्तरस्यापि
For Private And Personal Use Only