________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२
संस्कारतत्वम् । न्योतिषे। “गुरोमं गोरसबाल्ये वाईके सिंहगे गुरौ। त्रिजौवेऽविंशेऽङ्गि गुर्वादित्ये दशाहिके। पूर्वराशावनायातातिचारिगुरुवमरे। प्रायाशिमन्तजीवस्य चातिचारे विपक्ष । कम्पाद्यपृतसप्ताहे नौचस्थेच्थे मलिम्बुचे। भानुलसितके मासि क्षये राहुयुते गुरौ पौषादिकचतुर्मासे चरणाशितवर्षणे। एकेनाहा चैकदिने हितोयेन दिनत्रये ॥ हतीयेन तु सप्ताहे मङ्गल्यानि जिजीविषुः । विद्यारम्भकर्णवेधी चड़ोपनयमोइवान् । तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणम्। परौछारामयशांक पुरचरणदौक्षणे व्रतारम्भप्रतिष्ठे च ग्टहारम्भप्रवेशने । प्रतिष्ठारमणे देवकूपादेवर्जयन्ति च ॥ आखलायनः। *उदगयने बापू. र्यमाणे पक्षे कल्याणे नक्षत्रे चड़ोपनयनगोदानविवाहाः”। विवाहः सार्वकालिक इत्ये के। आपूर्वमाणे पक्षे मुलपचे। दशवर्षाम्वन्तर एवोदगयनाद्यपेक्षामाह भुजबलभौमः। “प्रहशहिमब्दशहिं मासायन दिवसानाम् । पर्वाक् दशवर्षेभ्यो सुनयः कथयन्ति कन्यकानाम् । एतत् परन्तु विज्ञेयमगिरो वचनं यथा। कालात्यये च कन्यायाः कालदोषो न विद्यते । मलमासादिकालानां विवाशये प्रयत्नतः। पुंसः प्रति सदा दोषात् सर्वदैव हि वज्यंता। रेवत्युत्तररोहिणीमृगशिरामूलानुराधामघाहस्तस्त्रातिषु तौलिषष्ठमिथुनेषूद्यम पाणिग्रहः। सप्ताष्टान्त्यवतिः शुमैगडुपतावेकादहिविगे कर स्त्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे" , पारस्करः । “कुमार्याः पाणिं गृहौयात् त्रिषु विषत्तरादिषु"। स्वाती मगशिरसि रोहिस्यां वेति । त्रिषु त्रिषत्तरादिषु नवखित्यर्थः । ৫নবন্ধিস্বযঘনিয়মমিনীষি লল। “ मघाचतुर्भाग नै तस्याद्य एव वा। रेवत्यन्ते चतुर्भागे विवाहः प्राणनाशकः” ॥ सप्तशलाकवेधमाह दौपिका ।
For Private And Personal Use Only