________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् ।
८७ काम इति पत्र गर्भपात्रसंस्कारवत् संवत् संस्कृताज्यपात्रे यानि निविष्यन्ते तेषां संस्कारान्तरो नास्तीत्या ग्यासंग्रहः। यथा सौमन्तिनौ नारौ पूर्वगर्भेण संस्हाता। एवमाज्यस्य संस्कारः संस्कारविधि चोदितः ॥ भाखलायन.
परिशिष्टम् । “सौमन्तोनयनं प्रथमे गर्भ सौमन्तोनयनसंस्कारो गार्भपात्रसंस्कारः" । इति श्रुतिरिति। गर्भपानयोरयं गाभपानः गर्भपात्रस्य तदाधारस्य स्त्रिया इति कल्पतरः । हालैतः । “सक संस्कृता नारौ सौमन्तेन कुलस्त्रियः। यं यं गर्भ प्रसूयन्ते स गर्मः संस्कृती भवेत् इति । गोभिलः । “पूर्व मान्धमपरस्थालौपाकः । इति । अत्र पूर्वापरदेशे स्थित्याज्यस्थालौपाकयोस्तथा व्यपदेशः तेन तौ पूर्वापरयोः स्थाप्यो तर प्रथमतोऽम्नेसत्तरस्यामासादनं ततः कर्मकाले सौक-याग्नेः पयात् । तथा च ग्राह्यान्तरम्। "होत्रन्योरन्तरा आज्यहविषौ पासादयेदिति ।
अथ सुवादिलक्षणम् । छन्दोगपरिशिष्टम्। “होमपावमनादेशे होमद्रव्यो खुवः स्मृतः । तथा “खादिरो वाथ पालाशो हिवितस्तिः सुवः स्मृतः । मुग्वाहुमात्रा वि या वृत्तस्तु प्रग्रहस्तयोः ॥ खदिरकाष्ठमिर्मितः पलाशकाष्ठनिर्मितो वा प्रधतेऽस्मिबिति प्रग्रहो दण्डः । स च वत्तुलः । "सुवाग्रे घ्राणवत् खातं हाङ्गुष्ठपरिमण्डलम्। जुद्धास्थानं शराववत्खातं सनिर्वाहं षडङ्गुलम्। सुवाग्रे नासारन्धवत् मध्यस्थितमर्यादम् अङ्गुष्ठयमितवालम् । जुबास्तु खातं शरावाकारं निःशेषबहुलसाधनतया निर्वाहपदवाच्यप्रणालोसहितं षडङ्गुलं जानौयात्। तेषां प्रायः कुशः कार्यः संप्रमार्गो जुहूषता। प्रतापनञ्च लिप्तानां प्रक्षाल्योणेन वारिणा ॥ सुवस चोर्कातिभेदाबहुवचनम्। पूर्वाभिमुखं .
For Private And Personal Use Only