________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८७
संस्कारतखम् । चित् ॥ इति कात्यायनोतदिनपवित्र हित्वं तथाले प्रादेशमा प्रति व्यर्थं स्यात् पतएव कात्यायनोसोनेवाज्यस्योत्पवनार्थं यत्तदप्येलावदेव तुन एकवेन निर्दिष्टम् । अनन्तर्गर्भिणम् अन्तगर्भस्थाभावोऽनन्तर्गर्भ नट्युत्तम पन्तर्गर्भशून्यमित्यर्थः । “अनन्तस्तरणौ यौ तु कुणी प्रादेशसम्मितौ । चनखच्छेदिनी सानो सौ पवित्राभिधायको" ॥ इति शौनकवचनकवाकात्वात्। 'प्रत दलेऽपि कुमपदप्रयोगः । श्रीवधिमन्तर्धाय बौछादिमान्तरा छत्वा । गोमिक्षः। अथैने अहिरनुमाष्टिं विष्णोर्मनमा पूर्तस्थ" इति। एने पवित्र। सव्येन मूलप्रादेशे गृहीत्वा दक्षिणेनानुमृज्यात विणोरिति मन्त्रेण। गोभिलः। "संपूयोत्पुनात्युदगग्राभ्यां पवित्रा. भ्याम् अङ्गुष्ठाभ्याञ्चोपकनिष्ठाभ्यामभिसंध प्राशस्विरुत्पुनाति देवस्य वासवितोत्पुनावच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः स्वाहा” इति सतत् जुहुयात् हिस्तष्णौमिति । संपूयप्रकृतमाज्यं “पवित्रमन्तराकत्वा स्थास्थामाज्यं समावपेत्" इत्येवं वक्ष्यमाणविधिना संपूयेति भट्टभाष्यम्। संपूय मक्षिकाद्यपनौयेति सरला उत्पुनात्यङ्घ शोधयेत्। तत्प्रकारमाह उदगग्राभ्यामिति । अङ्गुष्ठाभ्यामित्यादी हिवचनं पाणिइयार्थम् । एवमनेन प्रकारेणाभिसंयुज्य प्रतते पवित्रे प्राक्शः प्राम्गतं विरुत्पुनाति अग्नी वारवयं तं निक्षिपति। तत्प्रकारमाह मन्त्रेण सतत् विस्तष्णीम्। गोभिलः । अथैने अद्धिरभ्युक्ष्य अग्नावप्युत्सृजेदिति”। अपिरेवार्थे अथानन्तरमेवामुञ्चन एने पवित्र सव्येन राहीत्वा दक्षिणेनाभ्युख्य । गोभिल:। "प्रथैतदाज्यधिश्रित्य उदगुहासयेदेवमाज्यसंस्कारोऽपि भवतोति"। पाज्य ततपात्रम् अधिश्रित्य अग्नपरिकत्य उदक उत्तरतः उदासयेदवतारयेत् यत्रैवाज्यसंस्कारस्तन वायं
For Private And Personal Use Only