________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
संस्कारतत्त्वम् । मनोमाः सौमन्तोनयनचूड़ाकरणादौ विहिताः तेषु अन्यसौमन्तोवयनादेः प्रधानत्वात् । तथा द्विविधा हीमा यानिकप्रसिहाः विग्रहोमास्तबहीमाच। तत्र क्षिप्रहोमाः विप्र इयन्त इति ध्युत्पत्त्या सायं प्रात:मादयः तन्वहोमाच परिसमूहमवहिरास्तरणाधङ्गविस्तारयुक्तः। अत्र ये समिहविस्कास्तन्वहोमा: यश्च सुखप्रसवार्थ शोष्यन्तौ होमस्तषु येषाञ्च वैश्वदेव सायं प्रात मादौनामेतदिमाख्य द्रव्यम् उपरि पश्चात् अथ इभानुकल्पयेत इत्यनेन सूत्रेणोक्त तेषु वा तत्सदृशेषु विप्रहोमेषु इन निवृत्तिर्भवेदिति । पक्षभङ्गादिविपदि विवाहोत्तरगोभिलोतयानकालोनाक्षभङ्गादिविपनिमित्तहोमो जलहोमादिकमखिति। “लौकिके वैदिके चैव हुतोच्छिष्टे नले क्षिप्तौ। वैश्वदेवश्च कर्त्तव्यः पञ्चसूनापनुत्तये" ॥ इत्याद्युक्तजलक्षिप्तादिहोमेषु सोमरसाहुतिषु ।
प्रधाज्यसंस्कारः। गोभिलः। "वहिःसु स्थालोपाकमासाद्य इममग्नावाधायाज्य संस्कुरुते । पास्तौर्ष कुशेषु चर्क निधाय समिधमग्नावाधाय ज्वलनार्थत्वादमन्त्र कम्" ॥ तथा च कात्यायनः। “इमोऽप्येधार्थमेवाग्न हविराहुतिषु स्मृतः । प्राज्यमार राधासंग्रहे। “अग्निना चैव मन्त्रेण पवित्रण च चक्षुषा। चतुभिरेव यत् पूतं तदाज्यमिति च स्मृतम् । वृतं वा यदि वा तैलं पयो वा दधिकावकम्। भाज्यस्थाने नियुक्तायामाज्यशब्दो विधीयते ॥ एतहचनं यज्ञपार्शीयमपि। संस्कारविधिमाह गोभिलः। “ततः एव वहिषः प्रादेशमात्र कुरुते पोषधिमन्तर्धायाच्छिनत्ति न नखेन पविवेस्थौ वैष्णव्यो” इति। तत प्रास्तृतात् प्रादेशमात्र विस्तततर्जन्यङ्गटप्रमाणे। द्विवचनं दलापेक्षं “न त्वनन्तर्गर्भिणं सायं कौशं हिदलमेव च। मादेशमात्र विज्ञेयं पवित्र यत्र कुत्र
For Private And Personal Use Only