________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८५४
मलमासतत्त्वम् । चादिपदस्य प्रकारार्थत्वात् निष्क्रमणादावपि कर्तव्यता नामकर्मणः पृथगुपादानवैयापत्तेः। इति वाचस्पतिमित्रोक्त निरस्तम् एवं “पनामौ न तिष्ठेत्तु क्षणमात्रमपि हिजः । अथ “पाश्रमेण विना तिष्ठन् प्रायश्चित्तौयते त्वसौ। जपे होम तथा दाने स्वाध्याये वा रत: सदा। नासो फलमवाप्रोति कुर्वाणोऽप्याश्रमाच्युतः ॥ इति दक्षवचनादपि प्रात्मविवा. हार्थमपकर्षों युक्तः। कन्याया अलाभ एव यथा कश्चित् स्थितिकता पैठौनसिना । यथा “अलामे चैव कन्यायाः सातकव्रतमाचरेत्"। भविष्थे। "चत्वारिंशहाराणां साष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कचित् स तु रण्डाश्रमी मतः ॥ अष्टचत्वारिंशदब्दं वयो यावन पूर्यते। पुत्रभार्या वियुक्तस्य नास्ति यज्ञेऽधिकारिता" ॥
अथ सन्यासनिषेधविचारः। तत्राश्रमामाह पराशरभाष्ये ब्रह्मपुराणम्। “चत्वार पाश्रमाश्चैव ब्राहगास्य प्रकीर्तिताः । गाईख्य ब्रह्मचर्यच्च वानप्रस्थं त्रयो मताः ॥ क्षत्रियस्थापि कथिता आश्रमास्त्रय एव हि। ब्रह्मचर्यञ्च गार्हस्थ्यमात्रमं हितयं विशः। गार्हस्थ्यमुचितन्त्वे के शूट्रस्य क्षणमाचरेत्" । क्षणमुत्सवरूपम्। यत्तु “प्रव्रज्यावसिता यत्र वयोवर्णा हिजातयः । निर्वासं कारयेहि दासत्वं क्षत्रवैश्ययोः ॥ इति कात्यायनेनोक्तं तद्युगभेदादविरुधम् । प्रव्रज्यावसिताः प्रव्रज्यायुताः। प्रतएव "अश्वमेधं गवालम्भं सन्यासं पलपैटकम् । देवरेण सुतीत्पत्तिं कलौ पञ्च विवर्जयेत् ॥ इति कलौ सन्यासनिषेधकं क्षत्रियवैश्यविषयमिति । एवञ्च “आत्मन्यग्नौन् समाधाय ब्राह्मणः प्रव्रजेत् ग्रहात्" इति मनुवचनस्य "ब्राह्मणः क्षत्रियो वाथ वैश्योऽपि प्रव्रजेट ग्टहात्"। इति विश्वरूपलिखितस्य च युगभेदादविरोधे सम्भवति शूलपाणेर्याज्ञवल्कर
For Private And Personal Use Only