________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमासतत्त्वम् ।
८५३ वैखदेवो महागुरुनिपाते हिवाई विमा करणीयौ। तथा गर्भाधानाद्यन्नप्राशनान्ताः कर्त्तव्या इति तदपि न समोचौ. मम्। यथा यावचन हि वाचनिकम् इति न्यायात्तत्र तथास्तु। अत्र तु तथाविधवचनाभावात् कथं वृद्धिशाई विना पनप्राशनान्तकर्म सिविः । अतएव निर्णयामृते अन्नप्राशनाद्यर्थः सपिण्डीकरणापकर्ष इत्यभिहितम्। एतेन यदप्युक्तं गर्भाधानादिनिमित्तेनाप्यपकर्षे महाविप्लवापत्तेरिति तदपि पिन्त्यम् । यतो यव गर्भाधाने वृद्धिशाहमपि तत्र सुतरामपकर्षव्यवहारः। यत्र तु छन्दोगानां नास्ति वृद्धिश्राई तत्रापि वृदिशाहाभावे नैव न व्यवयिते इति किन्तु तत्राप्यपकर्षों युज्यते। गर्भाधानस्य विरूपत्वादिति। ननु निष्क्रमणान्नप्राशनयोः कथं वृद्धिश्राद्धमिति चेत् निष्क्रमणस्य गोभिलेनोक्तत्वात्। सर्वाण्येवान्वाहार्यवन्तीत्यनेन तत्र वृद्धिश्राइसिद्धेः। अन्नप्राशने च शौनकः। अथ पुण्योति षष्ठे तु मासेऽनप्राशनं भवेत् । कृत्वाभ्युदयिकं श्राई दधिमध्वाज्यसंयुतम् ॥ मत्यपुराणे । "अनप्राश च सौमन्ते पुत्रोत्पत्तिनिमित्तके। पुंसवने निषेके च नववेश्मप्रवेशने ॥ देववृक्षजलादीनां प्रतिष्ठायां विशेषतः। तीर्थ यात्रा वृषोत्सर्गे वृद्धिबाई प्रकल्पयेत् ॥ राजमार्तण्डे कत्यचिन्तामणौ च । “सुतोत्यत्तौ तथा श्राइमनप्राशनिके तथा। चड़ाकार्ये व्रते चैव नाम्नि पुंसवने तथा ॥ पाणिग्रहे प्रतिष्ठायां प्रवेशे नववेश्मनः । एतद्दतिकरं नाम ग्राहस्थस्य विधीयते ॥ एतेन “नाम कर्माणि बालानां चूडाकर्मादिके तथा"। इति विष्णुपुराणवचने चड़ाकर्मादिक इत्यादिपदात् उपनयनपरिग्रहः । तेन चूड़ाकरणात् प्राक् निष्क्रमणान्नप्राशनयोराभ्युदयिकं न कार्यम्। नामकरणे तु विशेषोपदेशादेव कर्तव्यता। न
७२
For Private And Personal Use Only