________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मसमारतत्वम् ।
८५५ टोकायां शेषवचनानाकराभिधानं हेयम् । तत्कतप्रायश्चित्तविवेकतपूर्वोक्त कात्यायनवचनविरोध: स्यात् । मिताक्षरा. यान्तु। ब्राणाः प्रव्रजन्तौति श्रुतेः अग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य। अन्ये तु त्रैवर्णिकानां प्रकृतत्वात् । त्रयाणां वर्णनां वेदानधीत्य चत्वार प्राश्रमा इति सूत्रकारवचनात् हिजातिमावस्यावृत्तिरिति लिखितम् ।
प्रथापुत्रस्य मृताहे न पावणम्। प्रचेताः। "प्रेतमासस्य यः पक्षस्तत्तिथौ प्रतिवमरम्। यावत् स्मरति पौत्रोऽपि एकमुद्दिश्य दापयेत् ॥ प्रेतमासस्य मृतमासस्य एकमुद्दिश्येति श्रवणात् अमावास्यामृतस्यापि पौत्रादिना पार्वणं न कर्त्तव्यम् । तथा चापस्तम्बः। “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुपाच ये। तेषामपि च देयं स्यात् एकोद्दिष्ट न पार्वणम् ॥ अतएव जावालेन प्रत्याब्दिकम् औरसक्षेत्रजाम्यामेव पावणं कर्तव्यमेव। यथा “ौरसक्षेत्रजौ पुत्रौ विधिना पार्वणेन च । प्रत्यब्दमितरे कुर्युरेकोद्दिष्टं सुता दश" ॥
प्रथाधिमासे मृतस्याधिमासे प्रत्याब्दिकं कर्त्तव्यम् । “मलिम्लचेऽपि संप्राप्ते ब्राह्मणो म्रियते यदि। ऊनाभिधेयो मासोऽसौ कथं कुर्यात्तदाब्दिकम् ॥ यस्मिनाशिगते भानो विपत्तिः स्यात् दिजन्मनः । तस्मिवेव प्रकुर्वीत पिण्डदानोदकक्रिया:" इति व्यासवचनामलमासमतस्य सौरेणेव प्रत्याब्दिकं सदा कर्तव्यमिति समयप्रकाशकत् । तत्र पूर्वोक्तयुक्त्या तुलादिषट्के यदि मलमासस्तदा मृतस्याब्दान्तरे कदाचिन्मृताहाप्राप्तौ शाहलीपापत्तेश्च । किन्तु व्यासवचनं तन्मासस्य पुनर्मलमासत्वे तत्रैव शाह नोत्तर इति विधायकम्। “मलमासमृतानान्तु श्राई यत् प्रतिवत्सरम्। मलमासेऽपि कर्त्तव्यं नान्येषान्तु कदाचन । इति कालमाधवौयतपैठौनसि
For Private And Personal Use Only