________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८५१
करणमभिहित तम्मलमासेऽपि गर्भाधानपुंसवनादिनिमित्तसपिण्डीकरणापकर्षार्थम्।
अथ सपिण्डनापकर्षविचारः। अत्र केचित् । “यद. हर्वा हिरापद्येत" इति गोभिलसूत्रेण । “प्रेतसंस्कारकर्माणि यानि थाहानि षोड़श। यथा कालन्तु कार्याणि नान्यथा मुच्यते ततः”। इति लघुहारौतवचनादन्यथानुपपद्यमान वार्थमेवापकर्षो बोध्यते। गर्भाधानादि संस्कारा अन्नप्राश. नान्ता निरवकाशाः । *नैमित्तिकानि काम्यानि निपतन्ति यथा यथा। तथा तथैव कार्याणि न कालस्तु विधीयते । इत्यनेन तुल्य न्यायात्तन्मध्ये करणेऽप्यन्यथोपपना इति। न चैवं चड़ाकरणादौनामपि तुल्यन्यायतयानुष्ठाने यदहति निविषयं स्यादिति वाच्यम्। अधिमासके यात्रां विवाह चड़ा तथोपनयनादि कुर्यात्र सावकाश माङ्गल्यं न तु विशे. षज्याम् इत्यादी निरवकाशवेन संस्कारमात्रस्य कर्तव्यतायां चड़ाकरणादौनां शृङ्गग्राहिकतया निषेधावगमात् । ऋ कमन्दिरमतौ यदि जौवभान शुक्रोऽस्तगः सुरवरैकगुरुश्च सिंहे। नारभ्यते व्रतविवाहग्राइप्रतिष्ठा क्षौरादिकर्मगमना. गमनञ्च धौरैः”। इत्यादी सर्वत्र कालाशोचे चड़ाकरणादौनां विशेषतो निषेधावगमाञ्च। अन्नप्राशनान्तस्य क्वाप्यनुल्लेखात् नानास्मृतीनां मूलभूततत्तत्पदवन्नानाश्रुतीनां कल्पनायाञ्च गौरवात्। कालाशोचे चड़ादि न कार्यमिति। नैमित्तिकानि काम्यानौत्यस्यापवादकचड़ादौ निषेधः। तथा च महागुरौ प्रतीभूते किं सपिण्डनमपकर्षणीयम्। किं वा चड़ादेः स्वकालवाधेन कालान्तरे तत्करणीयम् इत्याकाझायां यदर्वेति वचनं मविषयमेव कुतो निर्विषयता। न चाकत· सपिण्डनस्य इड़िश्राद्धाभावात् तत् पूर्वेषाञ्च "ब्राह्मणादिहते
For Private And Personal Use Only