________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८५०
मलमास तत्त्वम् ।
थेति ।
प्रशस्त श्राद्धमेवावगम्यते । न प्रेतश्राहमिति पर्वचाग्रयणन्तwa साग्निमात्रकर्त्तव्याग्रयण साहचर्ययात् पर्वपद दर्श यागपरम् । पिण्ड पिटयज्ञपरच । न पार्वणश्राद्धपरम् । तस्य कृष्णपक्षनिमित्तत्वेन पर्वनिमित्तत्वाभावात् । पूर्वोक्त
।
।
तत्वादप्रतिषेधकनानावचनविरोधाश्च । अतएव मुन्यन्तरेर्नानादेशीयसंग्रहक्करिण्यमावास्यामृतस्यैव विशेषो नाभिहितः । श्राविवेकक्वद्भिरपि मलमासे पार्वणाभावो बहुप्रव न्वैरुक्तः ।
प्रथाधिमासे प्रत्याब्दिकादिविचारः । लघुहारीतः । * प्रत्यष्टं द्वादशे मासि कार्य्या प्रेतक्रिया बुधैः । क्वचित्तयोदशेऽपि स्यादाद्य मुक्का तु वत्सरम्" । प्रत्याब्दिकौ या प्रेतक्रिया सा हादशे मासि काय्या इत्युत्सर्गः । अत्र प्रेतपद प्रमोतमात्रपरम्। कचिन्मलमासे पतिते त्रयोदशेऽपि मासे कायाः । चाद्य सांवत्सरिक द्वादश एवं मलमासेऽपि काय्यें नलेकादशमासाभ्यन्तरे मलमासेऽपि तथात्वे दादशे मासि मृततिथ्यलाभात् । सपिण्डनानुपपत्तेः । अतएव द्वैतनिर्णये एतद्विषये विष्णुधर्मोत्तरेण त्रयोदशे मासिक श्रावमुक्तम् । यथा " संवत्सरस्य मध्ये तु यदि स्यादधिमासकः । तदा त्रयोदशे मासि का प्रतस्य वार्षिको” । सत्यव्रतेनापि । " संवत्स रस्य मध्ये तु यदि स्यादधिमासकः । तदा वयोदशं श्राह कार्य्यं तदधिकं भवेत्” । लघुहारीतः । "असंक्रान्तेऽपि कर्त्तव्यमाब्दिक प्रथम द्विजैः । तथैव मासिकं पूर्व सपिण्डोकरणन्तथा" । असंक्रान्त रखौ मलमासे इत्यर्थः । चाब्दिकं प्रथमं तच न्यूनादिकं सपिण्डीकरणस्य पृथङ्निर्देशात् । ततश्च "गर्भे वार्धुषिकृत्ये च मृतानां पिण्डकम् सु । सपिण्डौकरणे चैव नाधिमासं प्रचचते । इति यत् पुनः सपिण्डो
For Private And Personal Use Only