SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४६ मलमास तत्त्वम् । प्रकरणभेदात् सामान्य कृष्णपचाश्वयुक् कृष्ण पक्ष श्रावयोरकरणे निन्दाइयश्रवणाश्च । अन्यथा एकत्रोभयमभिधाय एकैव निन्दा विधीयते । एतेनैव " ऊई चतुर्थ्यायदहः सम्पद्यते” इति कात्यायनवचनात् यत् सकृत्करणं तत्पक्षचतुष्टयावरुहाश्विनापरपक्षेतरापरपक्षविषयम् । सामान्यविशेष न्यायादुक्तम् । तच्च यम् । अन्यथा ब्राह्मणेभ्यो दधि दौयतां तक्र कौण्डिन्याय इत्यवापि तक्रावरुद्द कौण्डिन्याय दधिवत्रिमित्तान्तरेऽपि काचनादि न देयं स्वात् । पश्वयुक्वष्णपक्षीयाष्टमौ वयोदश्योचतुर्ष्यष्टका मघात्रयोदशौ श्राश्वान्तरनिमित्तत्वेन भवन्मतेऽपि प्राप्तत्वात् । तदितरदिने ष्वे वाश्वयुक् कृष्ण पक्ष कल्प चतुष्टयविधानं स्यात् । न च दिने दिने इति वीप्सयेति न तथेति वाच्यम् अत्रापि " मासि मासि वोशनम्” इति श्रुतेः । वो युद्माकं पितणामिति शेषः । तस्मात् प्रकरणभेदेन निमित्तभेदादेववैवाश्वयुक् कृष्णपचे विधिवयप्रवृत्तिः । पञ्चचतुष्टयान्यतमकरणे तन्त्रादेव सिद्धिः । एतदकरणेऽपि सामान्यमासविहितं भवत्येवेति । अत्र ककल्पाश्रयणे तदनिर्वाहे सति कल्पातराश्रयणम् । व्रीहियववदुदितहोमवञ्च । इति यदुक्तं तदपि चिन्त्यम् । कल्पचतुष्टय विधानेनारम्भान्तरसम्भवात् । अन्यथेकादशे द्वादशे पिता नाम कुर्य्यादिति श्रुतेरेकादशेऽि नामकरणे चारब्ध तत्र राजादिक्कतविघ्न द्वादशाहेऽपि तत्करणं स्यात् । तथा द्वादशाहे सपिण्डने आरब्ध एकदिवप्रादिमासिके कृतेऽनन्तरं विघ्न तदानीं तत्कल्पासमापनात् भवन्मते च कल्पान्तराकरणे पित्रादौनां प्रेतत्वपरौहारो न स्यादिति । किन्त्वकं कमी यवेनारभ्य वैकल्पिकेन व्रीहिणा न समाप्यते इति दृष्टान्तार्थः । तथैकस्मिन् कल्पे भारब्ध तत्र विघ्न अनन्तरदिने सन्ध्यावन्दनादिवत् किमिति न क्रियते । इति For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy