________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतखम् ।
८४५ संख्याप्रसङ्गात् किन्तु शस्त्रादिहतानां चात्रादौनां तत्र थाई विधीयते। श्राइविवेकेऽपि ब्रह्मपुराये प्रायोऽनशनेत्यादिना सकलकृष्णपक्षीयचतुर्दश्यां श्राधमभिधाय तदाखिने तर्पणीयाश्चतुर्दश्यां लुप्तपिण्डोदकक्रिया:" इति पुनरभिधानं तस्त्र इतनावादिविषयमित्यन्तेनीताम्। दैतनिर्णयेऽपि । इदं हि वाक्यममावास्यान्तु कामिकौत्य पसंहाराच चतुर्दश्यां शस्त्रहतानां नित्यतां विधत्ते न वशस्त्रहतानां श्राइमपि निषेधति । उभयपरत्वे वाक्यभेदापत्तेरित्युक्तम् । “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः" । इति मनतासामान्य कृष्ण पक्षचतुर्दशौनिषेधोऽपि नात्र सम्बध्यते। अखयुक्कष्णपक्षीयविशेषविधौ दिने दिने इति वीप्साया चतुर्दश्याः थाइविषय. खेन द्रागालिङ्गनात् । अन्यथा वीसां विहाय दिन इत्येव विदध्यात्। तेनैव सत्करणभङ्गात्। अन्यथा दिन इत्यपि व्यर्थं स्यात् । प्रकरणभेदाच्च । तथा च मौमांसासूत्रम् । "प्रकरणान्यत्वे प्रयोजनान्यत्वम्” इति पाश्चात्यनिर्णयामृतकालमाधवौययोरेतन्यायमूलं कार्णानिनिवचनम् । “नमस्यस्थापरे पक्षे श्राद्ध कुर्य्याहिन दिने। नैव नन्दादिवर्ज स्यान्नैव वा चतुर्दशौ" ॥ नभस्यस्येति मुख्य चान्द्रेण। अतएव बहद्राजमार्तण्डे मत्स्यपुराणवचनम् । “कन्यां गते सवितरि दिनानि दश पञ्च च । पार्वणेन विधानन श्राई तत्र विधीयते” ॥ इति न चैतनमोधराद्यलिखितत्वादमूलमिति बाचस्पतिमित्रोक्तं युक्तम्। भोजदेवलिखनादेवास्य समूलत्वात्। न च लक्ष्मोधरेणाप्येतन्निर्मूलमिति लिखितम् । एतेन थाहाय प्राप्तसामान्यक्कण पक्ष कल्पचतुष्टयविधानं न त्वश्वयुक्कृष्ण पक्षलेन निमित्तान्तरमित्यपि निरस्तम्। ब्रह्मपुराणे
For Private And Personal Use Only