________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४४
मलमास तत्त्वम् । तत् कन्यास्थरविनिमित्तकम् । “अनेन विधिना बाई बिरबहस्येह निर्वपेत्। कन्याकुम्भवषस्थेऽर्के कृष्णपक्षे च सर्वदा” । इति मत्स्यपुराणोय कवाक्यत्वात्। तत्रैव प्राषाढ़ीयपञ्चमपक्षसम्बन्धे पतीव प्राशस्त्य तथा धादिपुराणम्। “पक्षान्तरेऽपि कन्यास्थ रवी श्राई प्रशस्यते। कन्यां गते पञ्चमे तु विशेषेणैव कारयेत् ॥ न तु पक्षमपक्षेऽपि सकहिधामम् । तथात्वे अई मेवेति नियमभङ्गप्रसङ्गः। पत्र विभागादिकल्पः शक्त्यपेक्षया । अन्यथा सम्भवति सघपाये गुरूपायत्वेनानुठानलक्षणमप्रामाण्यं स्यात् पक्षादिविधेः। न च तत एक फलभूमाः एका देया तिम्रो देयाः षड्देया इतिवत् कल्या इति वाच्य नित्यत्वादिति श्राइचिन्तामणिः । तब नित्यत्वेऽपि सन्ध्यावन्दने सूर्योपस्थानमुपक्रम्य कात्वायनः । “तदसंयुक्तापार्णिा एकपादई पादपि। कुर्यात् कृताञ्जलिर्वापि उडुवाहुरथापि वा” ॥ पत्र च गुरुलनुप्रयवसाध्यानां कथं विकल्प इत्याह स एव । “यत्र स्थान भूयस्व श्रेयसोऽपि मनीषिणः। भूयस्त्वं ब्रुवते तत्र छात् श्रेयो यवाप्यते” । नित्येऽप्यायास-बाहुल्यादुपात्तदुरितक्षयाणामानुषङ्गिक-फला. नाञ्च भूयस्त्वसम्भवादिति भावः । तदत्रापि तारतम्येन फलभूनः कल्पनीयत्वम्। न तु शक्त्वपेक्षया। तथात्वे “प्रभुः प्रथमकल्पस्य योऽनुकल्पे न वर्तते। न साम्परायिक तस्य दुर्मविद्यते फलम् ॥ इत्यनेन शक्तस्य होन कल्पकरणे फलानुदयः स्यात्। यत्तु “पारवेषु विषबानां जलाग्निभृगुपातिनाम् । चतुर्दश्यां भवेत् पूजा अमावास्यान्तु कामिको" । इति कन्यागतापरपक्षप्रकरणस्थ देवीपुरामवचनेन विशेषविधिमहिना अर्थादन्येषां तत्र पूजानिषेधाच्चतुर्दशोवर्जनमुक्तम् । तचिन्त्यम्। न ह्येतदचनादन्येषां पाई निषिद्यते। परि
For Private And Personal Use Only