________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
बादूई पित्रोरेव हि पार्वणम् । पितृव्य भ्रातृमातृष्णामेकोद्दिष्टं सदैव तु ॥ मातृपदं सपत्नीमातृपरम् । पिढव्यादिसमभिव्याहारात् अत्र मातृपदस्य राजदन्तादित्वात् पनिपातः 1 अत्रानुज्ञाग्रहणाभिलापस्तु | श्रद्येत्यादि पितुरमावस्याक्षयनिमित्तक-पार्वणविधिक सांवत्सरिक श्राद्धार्थम् । अमुकगत्रस्य पितुरसुकदेवशर्मा पोऽमुकगोत्रस्य पितामहस्यामुकदेवशमीयोऽसुकगोत्रस्य प्रपितामहस्यामुक देवशमीय: पार्वणविधिक सांवत्सरिकाई कर्त्तव्ये पुरुरवो माद्रवसोर्विश्वेषां देवानां पार्वणविधिकवाद दर्भमयब्राह्मणयोरहं करिष्ये । एवमन्यत्राप्यूह्यम् । एवच्च सप्तमस्य पितृपक्षत्वादवयुकृष्णपक्षीयत्राह मलमासे न काय्र्यम् ।
अथ । श्व युक्त ष्ण पक्ष श्राद्दम् । ब्रह्मपुराणम्। "अश्वयुक्कृष्णपक्षे तु श्राद्धं कुय्याहिने दिने । विभागहीनं पक्षं वा विभागन्त्वमेव वा । दिनपदं तिथिपरं तत्तत्कीनिमित्त पौर्णमास्यन्त चैवादिद्दादशमास सम्बन्धित्वात् तिथिवान्द्रमसं दिनमित्यादिप्रागुक्तत्वाश्च । श्रईमेवेति भई कुर्य्यादेव इति नियमश्रुते रस्यावश्यकत्वम् । तच्च विभागस्यैव श्रईत्वे सम्भवति न तु पक्षस्य तथात्वे विभागकरणे अर्धमेवेति नियमानुपपत्तेः । श्रयाणां पूरणो भागस्त्रिभागस्त्रिभागदौनः पूर्वत्रिभाग हौन: विभाग: परस्त्रिभागः । तथा च विष्णुधर्मोत्तरे । “उत्तरादयनात् श्राच्च श्रेष्ठ ं स्यादक्षिणायनम् । चातुर्मास्यच्च तत्रापि प्रसुप्ते केशवे हितम् । प्रोष्ठपद्याः परः पचस्वत्रापि च विशेषतः । पञ्चम्यूर्द्धश्च तचापि दशम्य मतोऽप्यति । मघायुक्ता न तवापि शस्ता राजंस्त्रयोदशौ ” । एवञ्च प्रतिपदादिपञ्चदशक षष्ठप्रादिदशक एकादश्यादिपञ्चक त्रयोदश्यादिचिकतिथिखरू - पकल्प चतुष्टयविधानात् । प्रागुक्तनागर खण्डे यस कृच्छ्र । दविधानं
For Private And Personal Use Only
८४३