________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४२
मलमासतखम् । मामो यदा भवेत् ॥ सप्तमः पिपक्षः स्यादन्यत्रैव तु पञ्चमः। अत्र सप्तमस्य पिढपक्षत्वात्। *षध्या तु दिवसैर्मासः कथितो वादरायणैः” इत्यनेन त्रिंशता तिथिभिः पक्षत्वात् सप्तमस्य पञ्चमत्वाच्च। तदन्दे तत्र मृतस्य। “सपिण्डीकरणादूई यत्र यत्र प्रदीयते। तत्र तत्र वयं कुर्यात् वयित्वा मृताहनि ॥ अमावास्यां क्षयो यस्य प्रेतपक्षेऽथा पुनः। सपिण्डीकरणादूच तस्योक्तः पार्वणो विधिः । इति शलोक्तन प्रत्याब्दिक पार्वणविधिना कर्त्तव्यम्। न तु मलमासभाद्र कृष्णपक्षमृतस्य वर्षान्तरेऽश्व युक्रष्णपक्षेऽपि पावणं तस्य प्रेतपक्षमृतत्वाभावात् किन्ले कोद्दिष्टम् अत्र पार्वणो विधिः uাৰীনিন্ধননজীৱিৰিধিৰিনি অনুমানানয়: तन्त्र पूर्ववचनोक्तत्र पुरुषिकस्य मृताहे पर्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात्। “पपुवा ये मृताः केचित्त इत्यत्र पार्वणनिषेधानुपपत्त्या कर्घसमन्वितमित्यत्र षट्पुरुषनिषेधेन च वैपुरुषिकत्व लाभाच्च। तस्मात्र पुरुषिकं युक्त. मिति । एवममावास्यादिमरणनिमित्तेन मातुरपि प्रत्या. ब्दिकं पार्वणविधिनैव। “अपुवा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यात् एकोद्दिष्टं न पार्वगाम् । इत्यापस्तखवचने पपुवा इति विशेषणोपदानात् सपुत्राणां पार्वणाभ्यनुज्ञानात्। एतच्च माटप्रतित्रयदैवतं कार्यम् । मा पितामयै प्रपितामबै पूर्ववब्राह्मणान् भोजयित्वा इत्य. बष्टकायां तथा दर्शनात् । प्रत्नावसानदिननिमित्तत्वेन पार्वणविधानात् छन्दोगैरपि मावादित्रिकाणां पाई कार्यम् । “न योषिताः पृथग्दद्यादवसानदिनादृते । इति छन्दोगपरिशिष्टेन विशेषतः प्रतिप्रसवात् एवं सपिण्डीकरणेऽपि। एतच मातापिनोरेव । तथा हेमाद्वितकात्यायनवचनम् । “सपिण्डौकर:
For Private And Personal Use Only