________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् ।
८४१
बुद्दिश्योक्ती न तु महादानत्वेन उद्दिश्येति । अतो नेतरेतराश्रयत्वम् । न तु कुण्डमण्ड पेतिकर्त्तव्यतायोगित्वं निकनीयलक्षणमचलमठदानेऽपि गतत्वात् । एवञ्च "कनकाव तिलानागादासोरथ महोग्टहाः । कन्या च कपिला धेनुर्महादामानि वै दश” । इति कूर्मपुराणोक्त महादानपदं गौंणम् । अन्यथा महाशक्तिकल्पनापत्तेः । कनकादि साधारणानुगतैकरूपाभावाच । न वैपरीत्यम् ।
अथ मलमासकर्त्तव्यव्रतम् । चातुर्मास्यव्रतमाषाढ़ाद्युल्लेखेन विहित यत् तदप्यारब्धं मलमासे कार्य्यम् । भाषाढ़ादि प्रतिदिन कर्त्तव्यत्वेन निरवकाशात्। " षष्ट्या तु दिवसेर्मासः कथितो वादरायणैः” इति ज्योतिःशास्त्रे पितामहेन एकमासत्वाभिधानाञ्च । यच्च “संवत्सरन्तु यः पूर्णमेकभक्तेन तिष्ठति । इत्यादौ माघाद्यनुल्लिखित संवत्सरव्रतमारब्ध तासमासेऽपि कर्त्तव्यम् । " क्वचिच्चयोदशमासाः संवत्सरः” इति श्रुतेः । यश्च प्रतिमास विहितः न माघाद्युल्लेखेन तन्मलमासेऽपि कर्त्तव्यम् । तथा च रम्भाटतौयाव्रते शिवरहस्थम् । “मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् । किन्तु नोदयापन कार्य्यमित्याह भगवान् शिवः । उदुयापन प्रतिष्ठा । व्रतारम्भोऽपि निषिद्धः । पूर्वनिरुक्तकाश्यपवचनात् । जेष्ठादिमासविशेषविहितं सावित्रोव्रतादिकन्तु सावकाशत्वान्मलमासे न कार्य्यम् । प्रकृत एव जैष्ठादौ कर्त्तव्यमिति ।
अथ पितृपक्षमृतक्रिया । हेमाद्रिकालमाधवौय संग्रयोनगरखण्डम् | "भाषाव्याः पञ्चमे पक्षे कन्या संस्थे दिवाकरे । यो वै वा नरः कुर्ययादेकस्मिन्नपि वासरे ॥ तस्य संवत्सरं यावत् तृप्ताः स्युः पितरो ध्रुवम् । नमो वाथ नभस्यो वा मल
७१
For Private And Personal Use Only