________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३८
मलमासतत्त्वम् । न फलोद्देशेन। अथ फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येव इत्यत पाह रोचना इति। कर्मणि रुच्युत्पादनार्था अतएव पत्नी व फलश्रुतिरियं नृणां नाश्रयो रोचनं परम्। श्रेयो विवक्षया प्रोवा यथा भैषज्यरोचनम्। उत्प्रत्त्वैव हि कामेषु प्राणेषु स्वजनेषु च। पासतामनसो मा प्रात्मनोऽनर्थ हेतुषु। न तानविदुषः स्वार्थ भवाम्यतो जिना. ध्वनि। कथं युञ्जनात् पुनस्तेषु तांस्तमो विशतो बुधः । एवं व्यवस्थित केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमिता न वेदना वदन्ति हि" ॥ इयं फलश्रुतिन श्रेयः परमपुरुषार्थ. परा न भवति किन्तु वहिमखानां मोक्षविवक्षया पवान्तरकर्मफलैः कर्मस रुच्यत्यादनमात्रम्। यथा भैषज्ये औषधे रुच्यत्यादनम्। यथा “पिब निम्बं प्रदास्यामि खलु ते खण्डलड्ड कान्। पित्रैव मुक्ताः पिबति तितमप्यतिबालकः । पत्र तिमनिम्बादिपानख न खलु खण्डादिनाभ एव प्रयीजनम्। किन्वारोग्यम् । तथा वेदोऽप्यवान्तरफलैः प्रलोमयन् मोक्षायैव कर्माणि विधत्ते। ननु कर्मकाण्ड मोक्षस्य नामापि न श्रूयते कुत एवं व्याख्यायते। यथा श्रुतस्यैवाघटनादित्याह उत्पत्त्य ति हाभ्याम् उत्पत्त्या स्वभावत एव कामेषु पखादिषु प्राणेषु प्रायुरिन्द्रिय वल वौर्यादिषु खजनेषु पुवदारादिषु । परिपाकतो दुःखहेतुषु पतस्तान् स्वार्थ परमसुखमविदुषः प्रजामतो पतो न तान् प्रह्वीभूतान् बुधो वेदो यहोधयति सदैव श्रेय इति विश्वमितानित्यर्थः तानेवं भूतान् बजिनाध्वनि पाप वर्मनि देवादियोनौ भ्राम्यतः। पुनस्तमो भूतवृक्षादियोनौ विशत: पशुकाम इति चायुरिन्द्रियादिकाम इति च पुत्रादिकाम इति च कथं पुनस्तेषु स्वयं बुधो वेदो युञ्जयात् । तथासत्यनाप्तः स्यादिति भावः । कथं तहि कर्म
For Private And Personal Use Only