________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
09
तिथितत्त्वम् । अन्तत उपक्रमात् परतः। “काम्ये प्रतिनिधिर्नास्ति नित्यनैमित्तिके हि सः। काम्येषपक्रमादुई केचिदिच्छन्ति सत्तमाः"॥ इत्ये कवाक्यत्वात् ततश्च स्मात काम्यं प्रतिनिधिमाप्यारम्यते न तु श्रोतमिति स्थितम् ।।
माहात्मयादिपाठे तु नारायणाय नमः नराय नमः नरोत्तमाय नमः देव्यै सरस्वत्यै नमः व्यासाय नमः इति नत्वा पाठ्य नारायणं नमस्कृत्य नरञ्चैव नरोतमम्। देवी सरस्वतीचैव ततो जयमुदीरयेत्” इति विधेः भागवतोयसूतोत्तो उदीरयेदित्यस्य खयं तथोदौरयन्त्र न्यान् पोराणिकानुपशिक्षयतौति श्रीधरस्वामिव्याख्यानमनुशासनविरुद्धञ्चैवेत्यत्र व्यासमिति भागवते पाठात् । चकारण व्यासो लब्धः भागवते तु मरस्वतीवेत्यत्र सरखती व्यासमिति साक्षालिखितम् । जयपदार्थ माह ब्रह्मचारिकाण्डे भविष्यपुराणम् “अष्टादशपुगणानि रामस्थ चरितं तथा। विष्णुधर्मादिशास्त्राणि शिवधर्माश्च भारत ॥ काष्ण च पञ्चमो वेदा यम्महाभारतं स्मतम् ॥ काणं कृष्णद्वैपायन प्रग्नोतं “सौराक्ष धर्मा राजेन्द्र ! मानवोक्ता महीपते। जयेति नाम एतेषां प्रवदन्ति मनौषिणः ॥ जयत्यनेन संसारमिति जयस्तत्तद्ग्रन्थः। एवञ्चार्थानबलोकनादाचाराहादावेषः शोकः पठ्यते। मत्स्य सूक्त वाराहौतन्ने च। “जया च प्रणवचादौ सोत वा संहितां पठेत् । अन्त च प्रणवं दद्यादित्य वाचादिपूरुषः ॥ सर्वत्र पाठे विन्न योऽन्यथा विफलं भवेत्। शुद्ध नानन्यचित्तेन पठितव्यं प्रयत्नतः ॥ न कार्यासतमनसा कायं स्तोत्रस्य वाचनम्। प्राधार स्थापयित्वा च पुस्तकं प्रजपेत् सुधीः ॥ हस्तसंस्थापनादेव यस्मादल्पफलं लभेत्। स्वयञ्च लिखितं यच्च कतिना लिखितं न यत् । अब्राह्मणेन लिखितं तश्चापि विफलं भवेत्। ऋषिकन्दादिकं न्यस्य पठेत् स्तोत्नं विचक्षणः ॥ स्तोत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् । संकपिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधौः ॥ अध्यायं प्राप्य विरमेन तु मध्ये वादाचन । कते विराम मध्ये तु अध्यायादि प्रठेबरः॥
For Private And Personal Use Only