________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्वम् ।
सप्तावृत्त समुबयेत् । नवावृत्तावेच्छान्तिर्वाजपेयफलं भवेत् । गजवश्यायभूत्यै च रुद्रावृत्तमुदीरयेत्। अर्कावृत्तात् काम्यसिहिरिहानिश्च जायते ॥ मन्वायत्त्या रिपुर्वश्यस्तथा स्त्रीवग्यतामियात्। सोख्य पञ्चदशावृत्त्या श्रियमाप्नोति मानवः ॥ कलावृत्त्या पुत्रपौत्रधनधान्यागमं विदुः। राज्ञो भौतिविमो. क्षाय रिपोरुच्चाटनाय च ॥ कुर्यात् सप्तदशावज्ञ तथाटादशकं प्रिये !। महाव्रणविमोक्षाय विंशावृत्तं पठेत् सुधीः । पञ्चविंशावत्तनात्त भवेहन्धविमोक्षणम्। सटे समनुप्राप्त दुश्चिकिमामये तथा ॥ जातिध्वंसे कुलोच्छ दे पायुषो नाशमागते। वग्विदो व्याधितो धननाश तथा क्षये। तथैव विविधोत्यात तथा चैवातिपातके। कुर्याद यत्नात् शतावृत्त तत: सम्पद्यते शुभम् ॥ श्रियोतिः असाहत्या राज्यविस्तथापरा। मनमा चिन्तितं देवि! सिग्दष्टोत्तराच्छतात् ॥ शताश्वमेधयज्ञानां फलमानोति सुव्रते। सहस्रावर्तनालक्ष्मीरावृणोति स्वयं स्थिरा॥ भुत्वा मनोरथान् कामान् नगे मोक्षमवाप्नुयात्। यथाखमेधःक्रतुराट् देवानाच यथा हरिः ॥ स्तवानामपि सर्वेषां तथा सप्तशती स्तवः। अथवा बहनोक्तन किमतेन वरानने !। चण्ड्याः शतावृत्तपाठात् सर्वाः सिद्यन्ति सिद्धयः” ॥ पठन श्रवगावत् पाठन धावणेऽपि कार्ये "प्रयोजयिता अनुमन्ता कर्ता चेति सर्वे स्वर्गनरक फन भोक्तारो यो भूय प्रारभते तस्मिन् फले विशेषः” इत्यापम्बेनापि प्रवृत्तप्रावतकल क्षगाप्रयोजकस्यापि फलश्रुतः । प्रव पाठयिथे वाव यिष्ये इति प्रयोगः। एवं भारतादावपि पत्राविशेषात् सर्वेषामेवाधिकारः हिजानां पाठश्रवणयोः शूद्रस्य श्रवणेऽधिकारः । प्रत्र काम्यत्वेऽपि स्मात्तकत्वेन प्रतिनिधिसम्भवात् यथायथं पठिष्यामि श्रोम्यामि इति सङ्कल्या तैः प्रतिनिधीयते । तथाच अधिकरणमालाकमाधवाचार्यकृतपराशरभाष्ये शाताशपः । “श्रोतं कर्म स्वयं कुर्य्यादन्योऽपि स्मार्तमाचरेत्। अशक्ती श्रौतमप्यन्यः कुर्यादाचारमन्ततः” ॥ एतद्वचनं काम्यापि प्रतिनिधिविधायकं नित्यनैमित्तिकमानपरत्वे तु श्रौतस्मातं. भेदेनोपादानं अर्थ स्यात्तयोरविशेषादेव प्रतिनिधिलाभात् ।
For Private And Personal Use Only