________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
पौष्टिकं पुरोहितेन स्वौयशुद्या कर्त्तव्यमिति हारलताप्रभृतयः । पूजादिकन्तु शुचिकाले तदर्थोपकल्पितद्रव्येण कर्त्तव्यं यथा यमः “पूर्वमङ्कल्पितार्थे वा तस्मिन्नाशौचमिष्यते” । कृत्यचिन्तामणौ ।" "विवाहोत्सवयज्ञ षु अन्तरामृतसूतके । पूर्वसङ्कल्पितं द्रव्यं दौयमानं न दुष्यति ॥ स्वयं प्रवर्त्तमानाहत्विगादेरनुज्ञया प्रवर्त्तनात् फलाधिकयम् । तथा कूपुराणम् " ऋत्विकपुत्रोऽथवा पत्नी शिष्यो वापि सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयादा यथाविधि” ॥
पुत्रं विशेषयति श्रुतिः “ अन्यैः शतक्रताडोमादेकः पुत्रकृतो वरः । पुत्रैः शतक्रताडोमादेको ह्यात्मकतो वरः ॥ संवत्सरप्रदौपे “माहात्मं भगवत्याश्च पुराणादिषु कीर्त्तितम् । पठेच मृगयाहापि सर्वकामसमृद्धये" ॥ सर्वकामसमृद्धये तत्त भिलषित सिद्धये । यत्र यद्यपि देवीमाहात्मापाठस्य “ सकृत्कृते कृतः शास्त्रार्थः” इति न्यायात् सक्कत्करणादेव तत्तत् फलसिद्धिर्जायते तथापि तत्फलबाहुल्याय पुनः पुनः पाठः वेदादौ तथादर्शनात् तथाच ब्रह्मवधप्रायश्चित्ते मनुः " पठेद्दा नियताहारस्त्रिर्वै वेदस्य संहिताम । प्रायश्चित्तेऽवशिष्टेऽपि त्रिः पठेदवमर्षणम्" इति सरखतौस्तवेऽपि " पक्षद्वयेऽपि यो भक्त्या वयोदश्येकविंशतिम् । श्रविच्छेद पठेडोमान ध्यात्वा देवीं सरखतोम्” ॥ नन्दिकेश्वर पुराणोंयेन्द्रा चौस्तवेऽपि " शतमावर्त्तयेद्यस्तु मुच्यते व्याधिबन्धनात्" इति जैमिनिरपि "फलस्य कर्मनिष्पत्तिस्तेषां लोकवत् परिमागतः फलविशेषः स्यात्” इति यथा लौकिक कर्षणादोनां बाहुल्येन फलाधिका तथा वैदिकपाठादौनामपीत्यर्थः । “सङ्कल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः” । इति वाराष्ट्रतन्त्राच्च इन्द्राचीस्तव सरखतीस्तववत् चण्डीपाठस्यावृत्तो फलभूमादिव्यक्तम् । वाराहोतन्त्रे “ चण्डीपाठफलं देवि ! मृगाव गदतो मम । एकावृत्त्यादिपाठानां यथावत् कथयामि ते ॥ सङ्कल्पापूर्व सम्पूज्य न्यस्याङ्गेषु मनून् सक्कत् । पाठादलिप्रदानाच्च सिद्धिमाप्नोति मानवः ॥ उपसर्गोपशान्त्यर्थं त्रिरावृत्तं पठेन्नरः । गृहोपशान्त्यै कर्त्तव्यं पञ्चावृत्तं वरानने ! ॥ महाभये समुत्पन्ने
"
For Private And Personal Use Only
६८