________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८
तिथितत्त्वम् ।
"चेरुर्हविष्य ं भुञ्जानाः कात्यायन्यर्चनव्रतम्” । स्कान्दभविष्यपुराणयो: “शारदौ चण्डिकापूजा त्रिविधा परिगीयते । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ सात्त्विकौ जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः 1 माहात्मा भगवत्याश्च पुराणादिषु कीर्त्तितम | पाठस्तस्य जपः प्रोक्तः पठेद्द वौमनाः प्रिये । राजसो बलिदानेन नैवेद्यः सामिषैस्तथा ॥ सुरामांसाद्युपहारैर्जपयज्ञैर्विना तु या । विना मन्त्रेस्ताममौ स्यात् किरातानाञ्च सम्मत।” ॥ शरत्कालीन दुर्गापूजाधिकारे भवि ष्योत्तरौयं “ ब्राह्मयैः चत्रियैर्वैश्यः शूद्रैरन्यैश्व सेवकैः । एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिः " ॥ देवीपुराणं “स्वयं वाप्यन्यतो वापि पूजयेत् पूजयेत वा” । पूजयेतेत्यात्मनेपदातुनिजन्तता अत्र स्वयं करणासामर्थ्ये अन्यद्वारा तथाच दक्षः “स्वयं होमे फलं यत्तु तदन्येन न जायते । ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः । एभिरेव हुतं यत्तु तडुतं स्वयमेव हि ॥ विपतिर्जामाता एवञ्च ऋत्विगादौतरत्र फलन्यूनता । हयशौर्षपञ्चरात्र " अर्थकस्य तपोयोगाद चनस्यातिशायनात् । श्रभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति ॥ विम्बानां प्रतिमानाम् । अत्राशोचादिशङ्कया बोधनदनात् पूर्वं शुचि तत्काल जीवित्व रूपाधिकाराभावेऽपि यहरणादिकं क्रियते तत् काले तस्य नारदोक्त स्वयं प्रवर्त्तनवत् प्रवर्त्तनाय न तु तदानीं प्रतिनिधौयते । अथवा "निक्षिप्याग्निं स्वदारेषु परिकल्पयत्विजं तथा । प्रवसेत् कार्य्यवान् विप्रो हथैव न चिरं कचित् " ॥ इति छन्दोगपरिशिष्टोक्तवदत्रापि प्रतिनिधौयते एवञ्च वरणं विनापि यदि क्वचित् स्वयं प्रवर्त्तते तथापि तत्कर्मसिद्धिदक्षिणा च तस्मै शुचिकाले दातव्येति । तथाच विवाद कल्पतरुत्नाकरशान्तिदौपिकासु नारद: "ऋत्विक् च त्रिविधो दृष्ट: पूर्वजुष्टः स्वयं कृतः । यदृच्छया च यः कुर्य्यादार्त्विज्यं प्रौतिपूर्वकम्” ॥ यदृच्छया स्वेच्छया एतत् प्रपञ्चितं शुद्धितत्त्व | अतएव शङ्खलिखितौ “राजां पुरोहितोऽमात्यः शुद्धिस्तस्य तदाश्रया” नृपतौनामात्मप्रतिनिधीभूतः पुरोहितस्तेन नृपतेरशांचे पुरोहितस्याशौचाभावात् नृपतेः शान्तिक
।
For Private And Personal Use Only