________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । प्रत्यहमिति वार्षिक शरत्कालौन दुर्गामहापूजनमिति च यथास्थानं वाक्ये प्रयोज्य अन्यथा संकल्प कालौन तिथेरन्यदिनेऽसम्भवात्तदन्वयानुपपत्तेरिति सुधौभिर्भाव्यम् । ___ एवञ्च तत्र व वक्ष्यमाणतत्तहचनात् कृष्णनवम्यादि प्रतिपदादि षष्ठयादि सप्तम्यादि महाष्टम्यादि केवल महा. ष्टमी केवल महानवमौ पूजारूपा: कल्पा उन्नयाः । तदनन्तरमशौचमपि न प्रतिबन्धकम्। व्रतयज्ञ विवाहेषु श्राद्ध होमेऽर्चने जपे। प्रारब्धे सूतकं न स्यादनारब्ध तु सूत कम् । प्रारम्भो वरणं यज्ञे संकल्पो व्रतजापयोः। नान्दोगाई विवाहादौ श्राद्ध पाकपरिष्किया निमन्त्रणन्तु वा श्राधे प्रारम्भः स्यादिति श्रुतिः” इति राघवभतविष्णु वचनात् पाक परिष्क्रियेति साग्नेदर्शश्राद्धविषयं तत्र तस्य तदुद्धरणस्य असाधारणाङ्गत्वात्। संकल्प उक्तो हारोतेन यथा “मनसा संकल्पयति वाचाभिलपति कर्मणा चोपपादयति" इति भविष्यपुराणेन च “सङ्कल्पेन विना गजन् यत्किञ्चित् कुरुते नरः। फलञ्चाल्पाल्पकं तस्य धर्मस्याईक्षयो भवेत्" ॥ ब्रह्मपुराणेनापि “प्राशास्य च शुभ कार्यमुद्दिश्य च मनोगतम्” । इत्य गस्त्यपूजने उक्तं मनोगतं शुभं फलम् आशास्य मनसा सङ्कल्पा उद्दिश्य वाचा अभिलप्य कार्य कर्मणा उपपाद्यम् । भविष्य “शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा। सङ्कल्पो नैव कर्तव्यो मृण्मयेन कदाचन ॥ गृहीत्वोडुम्बरं पात्र वारिपूर्ण गुणान्वितम्। दर्भत्रयं साग्रमूलं फलपुष्यतिलान्वितम् ॥ जलाशयारामकूप सङ्कल्प पूर्वदिन खः । साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम् ॥ अत्र केवन्त हस्तनिषेधस्तु पात्रान्तरसद्भावविषयशलादिसाहचर्यादेकहस्तपरो वा। “यहोत्वोडम्बरं पात्र वारिपूर्णमुदइ खः। उपवासन्तु ग्रहोयाद यहा वार्येव धारयेत्” ॥ इति वराहपुराणदर्शनादिति। अस्य व्रतत्वञ्च शारदीयपूजामुपक्रम्य "महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम्। कर्तव्य सुरराजेन्द्र देवौभक्तिसमन्वितैः” ॥ इति देवीपुराणवचनात् । “व्रती प्रपूजयेद्देवीं सप्तम्यादिदिनत्रये" इति भविष्यपुराणाच्च। दुर्गापूजाया व्रतत्व व्यक्तं श्रौभागवते
For Private And Personal Use Only