________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
पुराणे उहिश्येत्यभिधानात् काम्यामिलाप इति। ततश्च संयोगपृथक्त्व न्यायादुभयरूपेयम्। ततश्च काम्यतया पूजने
ते प्रसङ्गानित्य पूजासिद्धिः। एवं बलिहोमाद्यङ्गेऽपि। ___ एवं कर्मकुर्वतां यत्तादृशं फलं न दृश्यते तत् कलिखभा. वात्। तथा च विष्णुपुराणं "यदा यदा सतां हानिर्वेदमार्गानुसारिणाम्। तदा तदा कले हिरनुमेया विचक्षणः ॥ प्रारम्भाश्वावसीदन्ति यदा धर्मभृतां नृणाम्। तदानुमेयं प्राधान्य कलेमैत्रेय पण्डितैः” ॥ मत्स्यपुराणञ्च "यवाधर्मसतुष्यादः स्याइमः पादविग्रहः। कामिनस्तममाछवा जायन्ते यत्र मानवाः ॥ अहङ्कार होताच प्रक्षोणस्नेहबान्धवाः । विप्राः शूट्रसमाचाराः सन्ति सर्वे कलौ युगे” ॥ प्रत्र फलजनकापूर्वेक्याकर्मणोऽप्यैक्यं अन्यथा सङ्कल्पावाहनविसर्जनदक्षि. णादिभेदः स्यात्। ततश्च खो यियक्षगा अधिवासदिनेऽङ्गाधिकाराय तहौजीभूतकाम्यप्रधानाधिकार सम्पादक कुशतिलजल त्यागसहितः काम्याभिलापपूर्वक प्रधानसङ्कल्पः कार्यः। इति हैतनिर्णयोत वदनापि काम्यत्वेन नित्यत्वेन वा करणे व्रतत्वात्तत्तत् कल्पारम्भदिने बोधनादिप्रागेव सङ्कल्पो न तु दिनान्तरे। शरत्काले महापूजा इत्यत्र एकवचन श्रुतरेक प्रयोगसाध्यत्वे नैक कर्मतापन क्रियाकलापजन्यस्य वाक्यार्थीभूतनियोगस्यै क्याहर्शवत् न तु प्रत्येक तत्तत्कर्मणां संकल्पः कलिकापूर्वजनकत्वादैन्द्रदध्यादिहोमवत्। अतएव जिकनधनञ्जय संग्रहयोः। “प्रारभ्य तस्यां दशमौञ्च यावत् प्रपूजयेत् पर्वतराजपुत्वों" इत्यतम्। अतएव "कन्यामस्थे रवी शक्र शुक्ला मारभ्य नन्दिकाम्" इत्यपक्रम्य "महानवम्यां पूजेयं सर्वकामप्रदायिनी" इत्यन्तेन देवौपुगणी येन अपि षष्ठीत: प्रभृति नवमीपर्यन्त पूजेयमित्येकत्वेनोक्तम्। तेन पञ्चम्यामेकभक्त ततः षष्ठयां प्रात: संकल्प इति रत्नाकरः। न च नन्दिकाप्रतिपदिति दुर्गाभक्तितरङ्गियुक्त युक्तमिति वाच्य महानवमीमनिष्ट षष्ठोपरित्यागे प्रमाणाभावात् प्रतिपदुतावपि प्रतिपदादि क्रमेली कवसिद्धेः प्रकृतार्थ निर्वाहाच्च । एवश्वानेकाहसाध्यत्वेन तिथ्युल्लेखानन्तरमारभ्य दशमों यावत्
For Private And Personal Use Only