________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८३३
रची यक्षादि सत्त्वानां दर्शनं वागमानुषौ । दिशो धूमान्धकाराय शलभा वनपर्वताः उच्चैः सूर्योदयास्तत्व हेमन्त शोभना मताः । हिमपाता निलोत्पात विरूवाद्भुतदर्शनम् । दृष्ट्वाष्ट्चनाभमाकाशं तारोल्कापातपिच्चरम् । चित्रागर्भोद्भवा स्त्रीषु गोजाश्व मृगपचिणाम्। पत्राङ्कुरलतानाञ्च विकारा: शिशिरे शुभाः । ऋतुस्वभावजा होते दृष्ट्वा स्वर्त्ती शुभावहाः । ऋतावन्यव चोत्पाता दृष्टास्ते भृशदारुणाः । उन्मत्तानाञ्च या गाथा शिशूनाञ्चेष्टितञ्च यत् । स्त्रियो यच्च प्रभाषन्त तस्व नास्ति व्यतिक्रमः । पूर्वश्चरति देवेषु पश्चागच्छति मानुषान् । नादेशिता वाग्वदति सत्यायेषा सरखतौ” । अतएव मनुनापि । “निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्पणे । एतानाकालिकान् विद्यादनध्यायानृतावपि । अत्रानध्ययमार्थ मृतावपीत्युक्तम् । उत्पाते दोषभङ्गमाह श्रीपतिव्यवहारनिवन्धे । “अथ दिवसत्रयमध्ये मृदुजलपतनं यदा स्यात् तदोत्पातदोष' शमयेदित्याहुराचाय्याः ॥ वार्हस्पत्ये “शमयन्त्या सप्ताहात् कम्पादिक्कतं निमित्तमाखेव । अतिवर्षणोपवासव्रतदोचाजप्यहवनानि" । विष्णुधर्मोत्तरे । “शेतेऽच चतुरी मासान् यावद्भवति कार्त्तिकः । विशिष्टा न प्रवर्त्तन्त सदा यज्ञादिकाः क्रियाः । नाभिषेच्यो नृपचैते नाधिमा से कदाचन । सुप्ते च तथा कृष्णे विशेषात् प्राकृषि दिन” । भविष्योत्तरे । “सुप्ते मयि जगन्नाथे केशवे गरुड़ध्वजे । निहविवाहव्रतबन्धादि
त क्रियाः सर्वाचातुर्वर्ण्यस्य भारत । चूड़ा संस्कार दोचणम् । यज्ञग्टहप्रवेशादि दानाचनप्रतिष्ठनम् । पुण्यानि यानि कर्माणि वर्जयेदक्षिणायने । सर्वास्तत्तद्दाका गणिताः पूर्वप्रातिस्त्रिकोक्ताः । एवं पुण्यानीति । अन्यथा विशेषवचनवैयर्थ्यादिति वदन्ति ।
भोजराजः ।
For Private And Personal Use Only