________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
*
मलमास तत्त्वम् ।
"वापौ - तड़ाग-गृह-गोपुर-देवसद्म प्रासादवारिमठकूप विवाहचै त्यान् । कर्त्तुं यथागमविधानविधिविधात्रा प्रोक्तस्तथैव कथयामि समासतोऽहम् । सुप्ते हरौ प्रकटशेषफणोपधाने लक्ष्मीकराजपरिमार्जितपादपद्मे । मौने रवौ धनुषि चास्तमिते तथेज्ये वास्तु क्रियाविधिरसौ मुनिभिर्निषिद्धः " । इज्यो गुरुः । नारदः । " वापौकूपतड़ागादि प्रतिष्ठायज्ञकर्म च । न कुबामलमासे च महादानव्रतानि च । दानपदं सामान्यदानपरमिति वदन्ति । तथा च स्मृतिः । " बस्ते सभ्यागते बाले भृगौ मासि मलिम्बुचे । देवतादर्शनं दान महादान' विवर्जयेत्” । लघुहारीतः । " भृगावस्ते गुरौ सिंहे गुर्वादिव्ये मलिम्लुचे । त्यजेत् दान महादानं व्रतं देवविलोकनम्” । एतद्दचनइयं कालविवेकेऽपि । अत्र दानमहादानयो रुपादानात् । किन्वियान् विशेषः । मरोचवचनोक्तरोगादौ दानमेव प्रतिप्रसूतं न तु महादानमिति । नाशयथोपाध्यायस्तु । मुमुक्षुणा त्वनभिसंहितफलदानम् । मलमासेऽपि कत्तव्यमेव महादानन्वनभिसहितफलमपि नेत्याहुः । कत्यचिन्तामयौ । दानमित्यत्र यानमिति पठन्ति । यानं यात्रामित्यर्थः । प्रागुक्तज्योतिः पराशरवचने मन्त्रमासनिषि
।
गणे दानपद महादानपरमिति शूलपाणिः । भवाकालि कमनध्याय इति स ज्योतिः स्यादनध्याय इति वचनयोः सन्ध्या गर्जनप्रकरणीययोविरोधः शक्ताशक्तभेदेन परिहरणीय इति केचित् उल्कासहचरितत्वेन महागर्जनविषयम् चाका लिकमिति । यथा मनुः । “विद्युत् स्तनितव्रजेषु महोल्कानाञ्च संप्लवे" इति वस्त्वर्थः । एतद्वचनं तिथितत्त्व विवृतम् । काला कालविषय इति हलायुधः । गर्नादि समाहारविषयमाकालिकमित्यपरे । आकालिक निमित्तमारभ्या परदिने
For Private And Personal Use Only