________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमासतत्त्वम् ।
८३१
हामि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित् ॥ केतवश्च शिखावन्तो व्योतींषि स्थिरास्य त्पातरूपाणि । ग्रहणकाले भूकम्पोल्कापातवज्ज्रपातादिदोषसमाहारे त्रयोदशाहम् अशुधम् । किञ्चिदूनतसमाहारेऽपि दशाहम् । ग्रहणाद्येकैकदोषे [areमिति वाचस्पतिमिश्राः । अत्र स्मृतिसागरष्टत वाहमिति सारसंग्रहे । राज्यादिक महासिद्धौ यज्ञदानतपःसु च । होमस्वाध्याययोश्चेव वर्जयेद्दशरात्रकम् ॥ लक्षहोमे महादाने वर्जयेत् सोमके मखे । तपःस्वाध्याययोश्चैव चिरारम्भे त्रयोदश ॥ इति व्यवस्था अन्यत्र | “ उल्कापाते भुवः कम्पे अकालवर्षमर्जिते । वञ्चकेतूहमोत्पाते ग्रहणे चन्द्रसूय्र्ययोः ॥ प्रयाचन्तु त्यजेत् क्षत्र: मप्तरात्रमतः परम् । ब्राह्मणः चत्रियो वैश्य स्त्यजेत् कर्म त्रिरात्रकम् ॥ शूद्रस्त्यक्त्वा चैकरावं सर्वकर्म समाचरेत्” ॥ पराशरः । “प्रयाणे सप्तरात्रं स्यात् विरावं व्रतबन्धने । एकरात्रं परित्यन्य कुयात् पाणिग्रहं ग्रहे” । भृगुः । " कम्पे राजनि सप्ताहो ब्राह्मणानां वहन्तथा । शूद्रस्वाईदिनं प्रोक्त सर्वकार्येषु वै भृगुः ॥ शूद्रस्थापद्विषयम् । कम्प इत्युपलक्षणम् । ग्रहणादावप्येवमेवान्यवैकन पठितत्वात् । भोजदेवव्यवहारसमुच्चये । " सर्व काय्र्यं न कुर्वीत गुरौ सिंहेऽस्त - ऽपि च । व्रतदौचे न कुर्वीत तमोयुक्त बृहस्पती ॥ तमोयुक्त राहुयुक्ते । व्रतदोचे इति नित्येतर कर्मोपलक्षणम् । तथा चस्मृतिसागरसार ज्योतिषम् । “ एकराशौ स्थितौ स्यातां यदि राहुहस्पतौ । विवाहव्रतयज्ञादि सर्वन्तत्र विवर्जयेत् ॥ मलमासाद्युपक्रम्य भविष्ये । "ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वानयोः । गुरोः राहोरपि तथा त्यजेदिद्दान्र संशयः ॥ wa गुरोर्लज्जितत्व हेतुः । तद्यथा " यत्र यत्र स्थितो जौवस्तमोयोगेन लज्जते । उपहासाय किं न स्यादसत्सङ्गो मनौ
For Private And Personal Use Only