________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८३०
मलमासतत्त्वम् । माप्नोति सर्वमेवं गुरावपि ॥ हाई पञ्च दिनत्वकीर्तनमप्यापहिषयम् । ज्योतिःपराशरेण। भृगोः पादास्तेऽपि दशाह विधानात् एवं गुरावपि । रत्नमालायां पक्षविधानात् तयोमते न सन्ध्यायाः पृथनिर्देशोऽपि वृष्यत्वेनव तद्ग्रहणात्। दौपिकायाम्। “गुर्वादित्य गुरौ सिंहे नष्ट शुक्र मलिम्लुथे। याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत् ॥ तत्रैव “नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्य कुजयशिदिक्से जन्मतारासु चाथ। नाडौनक्षत्रछौने गुसरविरजनीनाथताराविशुद्धौ प्रातः काया परीक्षा हितनुचरग्रहांशोदये शस्तलग्ने । ज्योतिष। “सिंहस्थे मकरस्थे च जोवे चास्तमिते तथा । सिंहस्थे तु रवी नैव परीक्षा शस्यते बुधैः" । गर्गः। “दाहे दिशाञ्चैव धराप्रकम्पे वचप्रपातेऽथ विदारणे वा। धूम तथा पांशुकरप्रपाते न कारयेन्माङ्गलिकादि कार्यम्। उल्कापाते च निर्घात तथैवाकालवर्षो। छिद्रे सूर्ये विनिर्दिष्टे न कुान्मङ्गलक्रियाम् । धमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्ययोः ॥ ग्रहाणां सङ्गरे चैव न कुन्मिङ्गलक्रियाम्। हिसूयं वा त्रिसूयं वा दृष्ट्वा गगन मण्डले। रात्रौ शक्रधनुश्चैव मङ्गलानि विवर्जयेत्। दिग्दाहे दिनमेकञ्च ग्रहे सप्तदिनानि च। भूमिकम्पे च सम्भते नाहाणि परिवर्जयेत्। उल्कापाते च वितयं धमे पञ्चदिनानि च । वजपाते दिनमेकं वर्जयेत् सर्वकर्मसु ॥ काश्यपः । “वृहच्छिखा च सूक्ष्माया रक्त नौलशिखोज्वला । पौरुषौ च प्रमाणेन उल्का नानाविधा स्मृता। यदान्तरौथे बलवान् मारुतो मरुताहतः। पतत्य धः स निर्धातो जायते वायुसम्भवः” ॥ सशब्द इति शेषः। भोजराजः । “प्रहे रवीन्दो रवनिप्रकस्ये केतूहमोल्कापतनादिदोषे। व्रते दया.
For Private And Personal Use Only