________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२६
मलमासतत्त्वम् । द्वाहप्रतिष्ठादिग्ग्रहचव्रतादिकम्। यत्नतो वर्जयेचव जौवे वनातिचारगे। कौर्तिभङ्गः प्रतिष्ठायां भयं चौरात्तथाध्वनि । चड़ोहाहे भवेन्मृत्युव्रते हानिर्भयं रहे। अतिचार विपक्ष: स्यात् वक्र पक्षचतुष्टयम्। न कुर्यात्तत्र यात्रादिगुरोर्वक्रातिचाग्योः”। गर्गः । “गुरोर्वक्रातिचार च वर्जयेत्तदनन्तरम् । यजव्रतविवाहादावष्टाविंशतिवासगन्”। माण्डव्यः । “यदा वक्रातिचाराभ्यां राशिं गच्छति वाक्पतिः। दिनानि सप्तविंशानि त्यक्त्वा कर्म समाचरेत् ॥ प्रवापि पूर्वः पूर्वः पक्षः श्रेयान् राशिं राश्यन्तरम् अन्यथा व्यर्थं स्यात् । पतएव न्यायरत्नेनापि पूर्वराशिगमिष्यमाणातिचारगुरुके इत्युक्ताम् । वृहद्राजमार्तण्डे । “वक्रातिचारोपगताः कुजाद्या यद्यन्य. राशौ परिवर्जनीयाः । यथाक्रमस्थाः स्वग्रहस्थिता वा न वर्जनौया यवना वदन्ति" ॥ व्यवहारसमुच्चये कत्यचिन्तामणी च हारीतः। “कृत्वातिचारं यदि पूर्वराशिं नायाति मन्त्री विबुधाधिपानाम्। यानं विवाहं व्रतबन्धगेहं सर्वं तदा हन्ति मतं मुनौनाम् ॥ अतिचारं गते जौवे वृषे वृश्चिककुम्भयोः । यज्ञोहाहादिकं कुर्यात्तत्र कालो न लुप्यते ॥ कृत्यकल्पलतायां वाचस्पतिमित्रैः "पूर्वराशिं यदा त्यक्त्वा अपूर्ण वत्सरे गुरुः । लुप्तकालः स विज्ञेयः परगेहं गतो यदा ॥ मौने मेष वृषे चैव तथा मिथुनकन्ययोः। अतिचारान दोषः स्याबियतं काललोपजः" ॥ हैतनिर्णये । “कन्याश्चिकमेषेष मन्मथ च झषे वृषे। अतिचारेषु कर्त्तव्यं विवाहादि बुधैः सदा" इति अमूलकमित्युक्तम्। वराहसंहितायाम्। “अतिचारं गते औवस्तत्रैव कुरुते स्थितिम्। तदा महातिचार: स्यात् लुप्तसंवत्सरक्रियः ॥ अतिचारेण यो राशिलवितो देवमन्त्रिणा। तदाद्यो वत्सरो लुप्तो योऽनहः सर्वकर्मम ॥ तत्र वर्षे कर्मणो
For Private And Personal Use Only