________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२४
मलमास तत्त्वम् ।
गुरौ रवौ च एकराशिस्थयोर्युगपत्तयोरेव तेषाञ्च सिंह इत्य तेर्षा हरौष्य इति पाठान्तरम् । हरौध्ये सिंहे । बृहस्पतौ । सोमशेखराख्यनिबन्धे । “वापीकूपतडागयागगमनचौर प्रतिष्ठाव्रतं विद्यामन्दिरकर्णवेधन महादानं वनं सेवनम् । तौर्थज्ञानविवाह देवभवनञ्चानादिदेवेचणं दूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे” । दौपिकायाम् । “गुर्वादित्ये गुरौ सिंहे नष्टे शुक्रे मलिम्लुचे । याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत्” ॥ सर्वकर्माणोति वचनान्तरोक्षप्रातिखिक निषितकर्मपरं लाघवात् अन्यथा अतिप्रसङ्गापत्तेः । वृहद्राजमार्त्तण्डः । “ यात्रा- विवाह व्रतबन्ध वेश्मप्रासाद-चूड़ाकरणं हितैषी । नष्टे मृगौ नोपदिशेवराणां देवप्रतिष्ठामपि कर्णवेधम् । हित्वादां शुभकर्माणि कुर्य्यादस्तमिते सिते । विवाहं मेखलाबन्धं यात्राञ्च परिवर्जयेत्" ॥ अत्र यात्राञ्चेति चकारः पूर्ववचनोपात्तमुन्यन्तरोक्तप्रातिस्तिकनिषिचकर्माणि समुचि मोति । " वाले शुक्रे बडे शुक्रे नष्ट शक्रे जोवे नष्ट बाले औवे जौवे सिंहे सिंहादित्ये जीवादित्ये । तथा मलिम्लुचे मासि सुराचार्येऽतिचारगे । वापीकूपतड़ागादिक्रियाः प्रागुदितास्त्यजेत् " ॥ एवञ्च कालाशुद्दौ विद्यारम्भं न कुर्य्यात् तधान विष्णुधर्मोत्तरे । “संप्राप्ते पञ्चमे वर्षे प्रसुप्त जनार्दने । षष्ठीं प्रतिपदचैव वर्जयित्वा तथाष्टमम् ॥ रिक्तां पञ्चदशौचैव सौरिभौमादिनन्तथा । एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् । पूजयित्वा हरिं लक्ष्मीं देवौञ्चापि सरस्वतीम् । स्वविद्यासूत्रकारांश्च स्वाञ्च विद्यां विशेषतः ॥ बृहस्पतिः । प्राङ्मुखो गुरुरासौनो वरुणाभिमुखं शिशम् । अध्यापयेच प्रथमं द्विजाशोभिः प्रपूजितम् ॥ अत्राधीतस्य दानमावश्यकम् । तथा च श्रुतिः । " योऽधीत्यार्थिभ्यो विद्यां
For Private And Personal Use Only