________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मलमास तत्त्वम् |
८२३
"म वटधोडुम्बरनोपदधित्य मातुलङ्गानि वा भक्षयेत्” इति हातेन सामान्यतः कदम्बं निषिद्धं तथाप्यत्राधिकदोषाय पुनर्निषिद्धं मातुलङ्ग वीजपूरकमिति कल्पतरुः । महाभारते। न भीगादौ नृपानुपक्रम्य " एतैरन्येय राजेन्द्रेः पूरा मांसं न भक्षितम् । शारद कौमुदं मासं ततस्ते स्वर्गमाप्नुयुः । कौमुदन्तु विशेषेण शुक्लपक्षं नराधिप । वर्जयेत् सर्वमांसानि धर्मे च विधीयते” । कौमुद कार्त्तिकम् | ब्रह्मपुराणे कार्त्तिकमधिकृत्य " एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु । दिने दिने च नातव्यं शौतलासु नदीषु च । वर्जितव्या तथा हिंसा मांसभक्षणमेव च । मांसभक्षणनिषेधे कार्त्तिकमासतच्छुक्लपञ्चतत् पञ्च दिनानि शक्ताशक्तभेदात् पापतारतम्यात् वा निषिद्धानि । ब्रह्माण्डपुराणे । " तुलायां तिलतैलेन सायंसन्ख्या समागमे । श्राकाशदीपं यो दद्यात् मासमेकं निरन्तरम् । सश्रौकाय श्रीपतये स श्रीमान् भुवि जायते । दामोदराय नभसि तुलायां लोलया सह । प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे । इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । श्राकाशे मण्डपे वापि स चाचयफलं लभेत् । विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् । अग्निष्टोमसहस्रस्य फलं प्राप्नोति मानवः ॥ विद्यापतिकृतवर्षकृत्ये कल्पलतायाच्च गार्ग्यः । " जौवादित्ये बाले शक्रे ऊङ्घ दशाहाम्माङ्गल्यं प्रतिष्ठां खातञ्च कुयात्” । माङ्गल्यं विवाहादि । खातं पुष्करिण्यादि । राजमार्त्तण्डे हारीतः “यात्रां चड़ां विवाहं श्रुतिविवरविधिं ग्रामसद्मप्रवेशं प्रासादोद्यानयन् सुरनरभवनारम्भविद्याप्रदानम् । मौजौबन्ध प्रतिष्ठां मणिवरकनकाधारणं कुर्वते ये । मृत्युस्तेषाञ्च सिंहे गुरुदिनकरयोरेकराशिस्थयोश्च" । सिंहे गुरुदिनकरयोः सिंहस्थे
For Private And Personal Use Only