________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२२
मलमास्तत्वम् । दंन । तुलार्कमात्रेऽप्येवं कर्तव्यं वर्षकत्ये नारदीयम् । “पद्रतेन क्षिपेद यस्तु मासं दामोदरप्रियम्। तिर्थक्योनिमवानोति सर्वधर्मवहिष्कृतः । व्रतोपवासनियमः कार्तिको यस्य गच्छति । देवो वैमानिको भूत्वास याति परमां गतिम् । गोविन्दमानसोल्लासे नारदीयम्। “न मत्स्यं खादयेन्मांस न कौम्यं नान्यदेव हि। चाण्डालो जायते राजन् कार्तिके मांसभक्षणात्। अमांसाशौ भवेदयस्तु गां स दद्याञ्च दधिणाम् । तथा "नित्यनाने इविदद्याविनेहे तशक्तवः । नित्यनाने प्रातःनाने वृतशतवो दक्षिणा देया। तथा "आमिषस्य परित्यागे सवत्मा कपिला तथा। एकान्तरे वजा देया फलाहारे च शालयः । शाकाहारे घृतं दद्यात् पात्र राजतमेव हि। सर्वेषामप्यभावे तु यधोक्तकरणं विना। विप्रवाक्यातथा सु व्रतस्योदयापलक्षणम् । वृथा विप्रवचो यस्तु राति मनुजः शुभे । प्रदत्त्वा दक्षिणां वापि स याति नरकं ध्रुवम्” । विप्रवाक्यमच्छिद्रावधारणं तदपि दक्षिणारूपं किञ्चिहत्त्वा पाह्यम् । तथा “निष्पावानाजमाषांश्च सुप्ते देवे जनार्दने । यो भक्षयति राजेन्द्र चाण्डालादधिको हिसः। कात्तिके तु विशेषेण राजमाषांश्च वर्जयेत्। निष्पावान्मुनिशार्दूल यावदाहत नारको। कदम्बानि पटोलानि वृन्ताकसहितानि च। न त्यजेत् कार्तिके मासि यावदाइत नारको । एतानि भक्षयेद् यस्तु मुप्ते देवे जनार्दने। शतजन्मार्जितं पुण्यं दहते नात्र संशयः”। निष्याव: खेतशिम्बिरिति वर्षकत्यं निष्याव: शिम्बिसदृशो दक्षिणापथे प्रसिद्ध इति कल्पतरुः । पटोलानि फलानि नपुंसकनिर्देशात्। अन्यत्र "पटोलस्तिताकः पटुः” इत्यमरकोषे पुंसि निर्दिष्टः । केचित्त कड़म्बानि इति पठन्ति। कड़म्बानि कलम्बोवेन प्रसिद्धानोति व्याख्यान्ति च। यद्यपि
For Private And Personal Use Only